________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये १ आङ्गिकम् ।
८४
सन्धयन्ने समानकर्ट काणि न मानाकर्ट काणि नाकर्ट काणि किन्नईककई काणि अद्रा समसमर्थ यमेवैतहि पश्यामि अदाच मिति दर्शनं दर्शनसम्बिच्च, न खल्वसम्बिदिते खे दर्शने स्यादेतदद्राथमिति, ते खल्वेते हे जाने यमेवैतहि पश्यामीति हतीयं ज्ञानमेवमेकोऽर्थ स्विभि ने युब्धमानो नाकर्ट को न मानाकर्ट कः किता ककर्ट क इति, सोऽयं मृतिविषयोऽपरिसङ्ग्यायमानो विद्यमानः प्रजातोऽर्थः प्रतिनिध्यते नास्न्यात्मा स्मृतेः स्मत्त व्यविषयत्वादिति न चेदं स्मृतिमात्रं मर्तव्य मात्रविषयं वा इदं खल ज्ञानप्रतिमन्धानवत् स्मृतिप्रतिसन्धानमेकस्य सर्वविषयवार एकोऽयं माता सर्व विषयः स्वानि ज्ञानानि प्रतिसन्ध ते असमर्थ जासाम्यसमर्थ विनानाम्यहमर्थमज्ञासियमसमथे जिज्ञासमानविरमजात्वाऽध्यवस्सत्यज्ञासिषमिति एवं स्मृतिमपि विकालविशिष्ट सम्मूर्षाविशिष्टाञ्च प्रतिसन्धत्ते संस्कारसन्नतिमावे तु सत्वे उत्पद्योत्पद्य संस्कारातिरोभवन्ति स नात्ये कोऽपि संस्कारो यस्त्रिकालविशिष्टं ज्ञानं स्मृतिशानुभवेत् । म चानुभवमन्नरेण ज्ञानस्य समुलेश्च प्रतिसन्धानमहं ममेति चोत्पद्यते देशान्तरवत् अतोऽनुमः यते अस्येकः सर्वविषयः प्रतिदेहं स्वज्ञानप्रबन्ध स्मृतिप्रबन्धञ्च प्रतिसन्धत्ते इति य स देहान्तरेषु वृत्तेरभावाव प्रतिसन्धानं भवतीति।
नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात् ॥ १६ ॥ न देहादिसङ्घातव्य तिरिन आत्मा कस्मात् यात्म प्रतिपत्ति हेतूनां ममसि सम्भवात् । दर्शनस्सनाभ्यामेका वहणादित्येवमादीनामात्मप्रतिपादकानां हेतूनां मनसि सम्भवो यतः मनो हि सव्वविषयमिति नमान शरीरेन्द्रियमनोबुद्धिसङ्घातव्यतिरिक्त अात्मेति ॥
जात नसाधनोपपत्ते: संज्ञाभेदमात्रम् ॥१७
जालः सनु ज्ञानसाधनान्युपपद्यन्ने चक्षुषा पश्यति प्राणेन जिघ्रति सर्मनेन मशति एवमन्तः सर्व विषयस्य मनिसाधनमन्तःकरणभतं सर्व
For Private And Personal