________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्सायनभाव्ये
इन्द्रियान्तर विकारात् ॥ १२ ॥
कस्यचिदम्हफलस्य ग्टहीतसाहचर्ये रूपे गधे वा केनचिदिन्द्रि येण म्टामाणे रसनखेन्द्रियान्नरस्य विकारः रसानुम्म तौ रसगाई प्रवर्तितोदन्नोद कसंप्लवभूतो ग्टह्यते तस्येन्द्रियचैतन्ये ऽनुपपत्तिः, नान्यदृष्ट मन्यः स्मरति ॥ न स्म ते: स्पर्तव्यविषयत्वात् ॥ १३ ॥
अतिर्नाम धर्मो निमित्तादुत्पद्यते तस्याः स्मर्तव्यो विषयः तत्कृत इन्द्रियान्तरविकारो नात्मकत इति ॥ तदात्मगुणसद्भावादप्रतिषेधः ॥१४॥
तस्या आत्म गुणत्वे सति सद्भाबाद प्रतिषेध अात्मन: यदि स्मतिरात्मगुणः एवं सति स्मृतरुपपद्यते नान्यदृष्टमन्यः सरतीति, इन्द्रियचैतन्ये तु नानाकर्तृ काणां विषयमहणानामप्रतिसन्धानम्। अप्रतिसन्धाने वा विघयव्यवस्थानुपपत्तिः, एकस्त चेतनोऽनेकार्यदर्शी भिन्ननिमित्तः पूर्वदृष्टमर्थ सरतीति एकस्यानेकार्थदर्शिनो दर्शन प्रतिसन्धानात् स्टतेरात्मगुणत्वे मति सद्भावः विपर्यये च नुपपत्तिः । स्मृत्याश्रया. प्राणभृतां सर्वे व्यवहाराः अात्मलिङ्गमुदाहरणमा लमिन्द्रियान्नरविकार इति ॥
अपरिसङ्ख्यानाच्च स्मृतिविषयस्य ॥ १५ ॥
अपरिसवाय च स्टतिविषयमिदमुच्यते न स्मृतेः स्मर्त्तव्यविषयत्वादिति येयं स्मृतिरग्टह्यमाणेऽर्थे अज्ञासिंघमहमममर्थ मिति । एतस्या जारज्ञान विशिष्टः पूर्वजातोऽर्थोविषयो नार्थमात्रम् ज्ञातवानहममुमर्चमसावर्थो मया ज्ञातः ज्ञातमस्मिन्नर्थे मम ज्ञानमभूदिति चतुर्विधमेतद्वाक्यं स्मृतिविषयज्ञापकं समानार्थम् सर्वत्र खलु जाता ज्ञानं ज्ञेयं च म्ट झते अथ प्रत्यक्षेऽर्थे या स्मृति स्तया त्रीणि ज्ञानान्ये कस्मिन्नर्थे प्रति
For Private And Personal