________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याय १ पाङ्गिकम् ।
मथे तरेणापि चक्षुषा प्रत्यभिज्ञामातू । यमद्राक्षं तमेवैतहि पश्यामीति | इन्द्रियचैतन्ये तु नान्यदृष्टंमन्यः प्रत्यभिजानातीति प्रत्यभिज्ञानुपपत्तिः अस्तित्विदं प्रत्यभिज्ञानं तमादिन्द्रियव्यतिरिकतनः ।
नैकस्मिन्नासास्थिव्यवहिते हित्वाभिमानात् ॥८॥ एकमिदं चक्षुर्मध्ये भासास्थिव्यवहितं तस्यान्तौ ग्टह्यमाणो हित्वाभिमानं प्रयोजयतः मध्यव्यवहितस्य दीर्घस्येव ।।
एकविनाशे द्वितीयाविनाशान्नैकत्वम् ॥६॥ एकमिनु पहने चोडु ते वा चक्षु धि द्वितीयमवतिउते चक्षुर्विषयप्रणलिङ्गम् तस्मादे कस्य व्यवधानानुपपत्तिः ।
अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः ॥ १० ॥ एकविनाथे हितीयाविनाशादित्य हेतुः कस्मात् वृक्षस्य हि कासचिछाखा छिनास्पलभ्यत एव वृक्षः ॥
दृष्टान्तविरोधादप्रतिषेधः ॥ ११ ॥
न कारणद्रव्यस्य विभागे कार्य द्रव्यमवतिष्ठते नित्यत्वप्रसङ्गात् बहुध्ववयविषु यस्य कारणानि विभक्कानि तस्य विनाशः । येषां कारणान्य वि. भक्तानि तान्य प्रतिष्ठन्ते अथवा दृश्यमानार्थविरोधो दृष्टानविरोधः मृतस्य हि शिरःकपाले दाववटी भासास्थिव्यवहितौ चक्षुषः स्थाने भेदेन म्टोते न चैतदेकस्मिन्नामास्थिव्यवहिते सम्भबति अथवैकविनाशस्थानियमा हाविमावर्षी तौ च पृथगाबरणोपघातौ अनुमीयेते विभिन्नाविति अवपीडनाञ्च कस्य चक्षुषो रश्मिविषय सन्निकर्षस्य भेदाद् दृश्य भेद दूब ग्रह्यते तञ्चकत्वे विरुद्यते अवपीडन निवृतौ चाभिन्न प्रतिसन्धानमिति सम्मादेकस्य व्यवधानानुपपत्तिः अनुमीयते चायं देहादिसङ्घातव्यतिरिक्त वेतन इति ॥
For Private And Personal