SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णि भाग्यावचूरिः उ० २०३०-३३ परिहारस्थानप्रस्थापितस्याऽऽरोपणाविधिः ६५१ विशेषस्त्वयम् - अत्र सूत्रे सर्व प्रायश्चित्तमारोपणासहितम् 'सवीसइराइया चत्तारि मासा' सविंशति-रत्रिका विंशत्यहोरात्रसहिताश्चत्वारो मासाः प्रायश्चित्तरूपेण भवन्तीति शेषं पूर्ववदिति ॥ सू०२९ सूत्रम् - सवीसइराइयं चाउम्मा सियं परिहारद्वाणं पविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअहं सहेउ सकारण अहीणमहरित तेण परं सदसराइया पंच मासा || सु० ३०|| छाथ - सर्विशतिरात्रिकं चातुर्मासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विंशतिरात्रिकी आरोपणा आदि - मध्यावसाने सार्थ सहेतुं सकारणम हीनमतिरिक्तं तेन परं सदशरात्रिकाः पञ्च मासाः ॥ ३० ॥ चूर्णी - 'सवी सइराइयं' इत्यादि । सवीसइराइयं चाउम्मासिय' सविंशतिरात्रिकं चातुर्मासिकम् विंशतिरात्रिसहित मास चतुष्टय संपादनयोग्यम् ' परिहारद्वाणं' परिहारस्थानम्, अत्र विंशत्यहोरात्रसहितेषु चतुर्षु मासेषु विंशत्यहोरात्रिकारोपणासंमेलने सर्वे 'सदसराइया पंच मासा' इति दशाहोरात्रसहिताः पञ्च मासाः प्रायश्चितत्वेन भवन्ति, शेषं सर्व पूर्ववदेव व्याख्येयमिति ॥ सू०३०|| सूत्रम् - सदसराइयं पंचमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसराइया आरोवणा आइमज्झावसाणे सअहं सहेउं सकारण अहीणमाहरितं तेण परं छम्मासा ॥ सू० ३१॥ छाया - सदशरात्रिक्रं पाञ्च मासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विंशतिरात्रिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्तं तेन परं षण्मासाः ॥३१ ॥ चूर्णी - 'सदसराइयं' इत्यादि । 'सदसरा इयं पंचमासिक' सदशरात्रिकं पाञ्चमासिकम्, पूर्वसूत्रसंप्राप्तं दशाहोरात्रसहितं पाञ्चमासिकम, शेर्षं सर्वं पूर्ववद् व्याख्येयम्, विशेषस्त्वयम् अत्र दशाहोरात्रिक पाञ्च मासिकप्रायश्चित्ते विंशतिरात्रिकी आरोपणा भवति 'तेण परं छम्मासा' ततः सर्वसंकलिताः ाः षड् पासा भवन्ति, न षण्मासादधिकं प्रायश्चित्तं भवतीति ॥ सू० ३१ ॥ अथ षाण्मासिकादिपरिहारस्थानप्रस्थापनायां मासिकपरिहारस्थानप्रतिसेक्नायां पाक्षिकारोपणाविषयं प्रायश्चित्तविधि प्रदर्शयति- 'छम्मा सियं' इत्यादि । सूत्रम् - छम्मासयं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासिय परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy