________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्रे
सूत्रम्--सदसराइयं तेमासियं परिहारट्ठाण पट्टविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअट्ठ सहेउं सकारणं अहीणमइरित्तं तेण परं चत्तारि मासा ॥ सू० २८॥
_छाया सदशरात्रिकं त्रैमासिकं परिहारस्थानं प्रस्थापितोऽनगारः अन्तरा द्वैमासिकम् परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा विंशतिरात्रिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्तं तेन परं चत्वारो मासाः ॥ सू० २८ ॥ - चूर्णी-'सदसराइयं' इत्यादि । 'सदसराइयं तेमासियं' सदशरात्रिकं त्रैमासिकम्दशाहोरात्रसहितं त्रैमासिकं पूर्वसूत्रोक्तम् 'परिहारहाणं' परिहारस्थानं सावद्यकर्मणामनुष्ठानलक्षणम् , तस्मिन् सदशरात्रिकत्रैमासिकपापनाशनाय परिहारतपसि 'पद्वविए अणगारे' प्रस्थापितोऽनगारः प्रायश्चित्तकरणाय नियुक्तो भिक्षुकः यदि 'अंतरा' अन्तरा-मध्ये 'दोमासियं परि
सारठाणं' द्वैमासिकम् मासद्वयसंपादनीयं परिहारस्थानम् 'पडि सेवित्ता आलोएज्जा' प्रति'सेव्य प्रतिसेवनां कृत्वा आलोचयेत्-गुरुसमीधे आलोचना कुर्यात् तदा 'अहावरा वीसइराइया आरोवणा' अथापरा विंशतिरात्रिकी आरोपणा कर्त्तव्या प्रकृतप्रायश्चित्तादतिरिक्ता विंशतिरात्रिप्रमाणा दातव्या । कथमित्याह-'आइमज्झावसाणे' आदिमध्यावसाने प्रत्येकभागे 'सअटुं सहे सकारणं अहीणमइरित्तं' सार्थ सहेतुं सकारणमहीनमतिरिक्तं सर्व संपूर्ण प्रायश्चित्तं दातव्यम् 'तैण परं चत्तारि मासा' तेन परम्-ततः-पूर्वसूत्रोक्तात्परं सदशरात्रिकमासद्वयविंशतिरात्रिकारोपणसंमेलनात्परं चत्वारो मासाः प्रायश्चित्तरूपेण भवन्ति ॥ सू० २८ ॥ - सूत्रम्-चाउम्मासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरित्तं तेण परं सवीसइराइया चत्तारि मासा ॥ सू० २९॥ - छाया--"चातुर्मासिकं परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विंशतिरात्रिकी आरोपणा आदिमध्यावसाने साथै सहेतुं सकारणमहीनमतिरिक्तं तेन परं सविंशतिरात्रिकाश्चत्वारो मासाः ॥ सू० २९ ॥ - चूर्णी-'चाउम्मासियं' इत्यादि । 'चाउम्मासियं परिहारहाणं' चातुर्मासिकं परिहारस्थानम्-मासचतुष्टयेन संपादनीयं पूर्वसूत्रोक्तं परिहारस्थानं प्रति 'पद्वविए' प्रस्थापितः तस्मिन् चातुर्मासिकपरिहारस्थाने समुपस्थापितः 'अणगारे' अनगारः, शेषं सर्व पूर्वसूत्रवदेव व्याख्येयम् ,
For Private and Personal Use Only