________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चूर्णिभाष्यावचूरिः उ०१९ सू० १-५
विकृतस्य क्रयणकापणादिनिषेधः ४१५
सूत्रम् -- जे भिक्खु अच्छेज्जं अणिसिद्धं अभिहडं आहटु दिज्जमाणं पडिग्गाहेइ पडिग्गार्हतं वा साइज्जइ ॥ सू० ४ ॥
छाया -यो भिक्षुराच्छद्यमनिसृष्टमभिहृतमाहृत्य दीयमानं प्रतिगृह्णाति, प्रतिगृतं वा स्वदते ॥ ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अच्छेज्जं' आच्छेद्यं बलात्कारपूर्वकं गृहीतम् १, 'अणिसिद्धं' अनिसृष्टम् वस्तुस्वामिन मननुज्ञाप्य गृहीतं यत् तत् अनिसृष्टम् २, 'अभिहर्ड आह' अभिहृतम् - अन्यप्रदेशादानीतं संमुखमागत्य 'दिज्जमाणं' दीयमानम् 'पडिग्गा हेइ' प्रतिगृह्णाति परेण वा प्रतिग्राहयति 'पडिग्गा वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥
अत्राह भाष्यकारः -
विडं बहुमुल्लं जं, कीयाइ भेयगं जई ।
गिors मोहओ जो उ, आणाभंगार पावई ॥१॥
छाया - विकृतं बहुमूल्यं यत् क्रीतादिभेदकं यतिः । गृह्णाति मोहतो यस्तु आशाभङ्गादि प्राप्नोति ॥ १ ॥
अवचूरि : - यः कश्चित् यतिः श्रमणः श्रमणी वा मोहतो - मोहनीय कर्मोदयात् विकृतं बहुमूल्यं क्रीतादिभेदभिन्नम् आदिशब्देन प्रामित्यमाच्छेषमनिसृष्टमभिहृतमित्येवं मेदयुक्तं गृह्णाति, तादृशस्य ग्रहणं स्वयं कुर्यात् कारयेद्वा तत् क्रीतादिकमभिमुखमानीय दीयमानं स्वीकुर्यात् स्वीकुर्वन्तमनुमोदते तथा अशनवस्त्रादिना परिवर्तनं करोति कास्यति वा तथा परेण दीयमानं परिवर्तितद्रव्यग्रहणं कुर्वाणं श्रमणान्तरं स्वदते - अनुमोदते स आज्ञाभङ्गादिकं मिथ्यात्वं संयमविराधनमात्मविराधनं च प्राप्नोति तस्मात् क्रीतादिभेदयुक्तस्य द्रव्यस्य ग्रहणं स्वयं कुर्यात् कारयेत् वा कुर्वन्तं श्रमणान्तरं कमपि अनुमोदयेदिति ॥ सू० U
सूत्रम् — जे भिक्खू गिलाणस्स अट्ठाए परं तिन्हं वियडदत्तीणं पडिग्गाहेइ पडिग्गार्हतं वा साइज्जइ ॥ सू० ५ ॥
छाया - -यो भिक्षुग्लनस्यार्थाय परं तिसृणां विकृतदत्तीनां प्रतिगृहाति प्रतिगृहतं वा स्वदते ॥ सू० ५ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'मिलाणस्स अट्टाए' ग्लानस्यार्थाय तत्र ग्लानः- सद्योघातिकुक्षिशूलादिरोगातङ्कः परिपीडितः,
For Private and Personal Use Only