________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्णी-भाज्यावरी, टीका उ०१ सू० २९-३४
अकुशलप्रतिसेवना ५
सूत्रम्--जे भिक्खू अप्पणो एगस्स अट्ठाए पिप्पलगं जाइत्ता अण्णमण्णस्स अनुप्पएइ अनुप्पयंतं वा साइज्जइ ॥ सू० २९॥
छाया-यो भिक्षुः आत्मन एकस्यार्थाय पिप्पलकं याचित्वा अन्योऽन्यस्थानुप्रददाति प्रददतं वा स्वदते ॥ सू० २९॥
चूर्णी-- 'जे भिक्खू' इत्यादि । 'जे भिक्खू यो भिक्षुः श्रमणः 'अप्पणो एगस्स अट्टाए' आत्मनः स्वस्यैकस्यार्थाय-प्रयोजनाय । 'पिप्पलगं जाइत्ता' पिप्पलक-कतरिका याचित्वा 'अण्णमण्णस्स' अन्योन्यस्य 'अणुप्पएई' अनुप्रददाति, 'अनुप्पयंतं वा साइज्जइ' अनुप्रददतं वा स्वदतेऽनुमोदते इति पूर्ववत् ।। सू० २९॥
सूत्रम्-जे भिक्खू एगस्स अट्ठाए नहच्छेयणगं जाइत्ता अण्णमण्णस्स अणुप्पएइ अणुप्पयंतं वा साइज्जइ ॥ सू० ३०॥
छाया यो भिक्षुरात्मन एकस्यार्थाय नखच्छेदनक याचित्वा भन्योऽन्यस्याऽनुप्रददाति अनुप्रददतं वा स्वदते ॥ सू० ३० ॥
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'अप्पणो एगस्स अट्ठाय' आत्मनः स्वस्यैकस्याऽर्थाय, 'नइच्छेयणगं' नखच्छेदनकम् नखकर्तनसाधनम्, 'जाइत्ता' याचिवा 'अण्णमण्णस्स' अन्योन्यस्य-अन्यस्मै, 'अणुप्पएई' अनुप्रददाति 'अणुप्पयंतं वा साइज्जई' अनुप्रददतं वा स्वदतेऽनुमोदते इति, स प्रायश्चित्तभागिति पूर्ववत् ॥ सू० ३० ॥
सूत्रम्-जे भिक्खू अप्पणा एगस्स अट्ठाए कण्णसोहणगं जाइत्ता अण्णमण्णस्स अणुप्पएइ अणुप्पयंतं वा साइज्जइ ॥ सू० ३१॥
छाया-यो भिक्षुरात्मन एकस्यार्थाय कर्णशोधनकं याचित्वा अन्योऽन्यस्याऽनुप्रददाति, अनुप्रददतं वा स्वदते ॥ सू० ३१ ॥
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः । 'अप्पणो एगस्स अट्टाए' आत्मनः स्वस्य केवलमर्थाय-प्रयोजनसिद्धये । 'कण्णसोहणगं जाइत्ता' कर्णशोधनक याचित्वा समानीय तत् 'अण्णमण्णस्स' अन्योन्यस्य-परस्परम् 'अणुप्पएइ' अनुप्रददाति, 'अणुप्पयंत वा साइज्जइ' अनुप्रददतं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाक् इति पूर्ववत् ॥ सू० ३१ ॥
सूत्रम्-जे भिक्खू पाडिहारियं सूई जाइत्ता वत्थं सीविस्सामित्ति पायं सिबइ सिव्वंतं वा साइज्जइ ॥ सू० ३२॥
For Private and Personal Use Only