SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ सप्तदशोद्देशकः ॥ व्याख्यातः षोडशौदेशकः, सम्प्रति सप्तदशोदेशको व्याख्यायते, तत्रास्य सप्तदशोदेशका. दिसूत्रस्य षोडशोदेशकान्तिमसूत्रेण सह कः सम्बन्ध ! इति वेदत्राह माग्यकारः - उद्देते समक्खायं, संजमत्तबिराहणं । तं चैव सतदसगे, कत्थई य विराहणं ॥ छाया - उद्देशान्ते समायातं, संयमात्मविराधनम् । तदेव सप्तदशके कथ्यते च विराधनम् ॥ Acharya Shri Kailassagarsuri Gyanmandir अवचूरि :- उद्देशान्ते षोडशोदेशकस्यान्ते स्कन्धादौ उच्चारप्रस्रवर्ण परिष्ठापनं कुर्वतः स्कन्धादितः पततश्च संयमविराधनमात्मविराधनं च भवति, इति कथितम्, तदेव संयमविराधनमात्मविराधनं च कौतूहलप्रतिज्ञया त्रसप्राणादेर्बन्धनेऽपि भवतीति सप्तदशोदेशक कथ्यते, तदेवमुभयत्रापि विराधनमेव प्रतिपादितं भवतीति अयमेव सम्बन्धः पूर्वापरसूत्रयोर्भवति, तदनेन संबन्धैन श्रयातस्यास्य सप्तदशोदेशकस्येदं प्रथमं सूत्रम् - सूत्रम् -- जे भिक्खू कोउहल्लवडियाए अण्णयरं तपापाजाय तणपासएण वा मुंजपासएण वा, कट्टपासएण वा, चम्मपासएण बा, वेपासएण वा रज्जुपासएण वा सुत्तपासएण वा बंधइ बंधतं वा साइज्जइ ॥ छाया -यो भिक्षुः कौतूहलप्रतिज्ञया अन्यतमं सप्राणजातं दणपाशकेन वा मुजपाशकेन था, काष्ठपाशकेन वा, चर्मपाशकेन वा, वैत्रपाशकेन वा, रज्जुपाशकेन वा सूत्रपाशकेन वा बध्नाति बध्नन्तं वा स्वदते । ० १ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'कोड'इल्लवडियाए' कौतूहलप्रतिज्ञया - कौतूहल वृत्तितया था, तत्र कौतूहलं हास्यविनोदादिलक्षणम्, तस्य कौतूहलस्य प्रतिज्ञया अभिलाषया वृत्तितया वा 'अण्णयरं तसपाणजाय' अन्यतमं किश्चिदेकं त्रसप्राणजातम्, तत्र सन्ति एकस्मात्स्थानात् स्थानान्तरं प्रति गच्छन्तीति श्रसाः- गवादयचतुष्पदाः पक्षिणश्च, एतदन्येऽपि स्थलचरखेचरादयो गृहीता भवन्ति, एतेषु अन्यतमं त्र - प्रणजातम् 'तणपासएण वा' तृणपाशकेन वा तत्र तृणो-दर्भादिकस्तस्य पाशकेन दर्भादितृणविनिर्मितदवरिकया पाशशब्दस्य दवरिकायाचकत्वात् 'मुंजया सरण वा' मुखमाशकेन वा तत्र मुञ्जो नाम तृणविशेषः, तन्निर्मितः पाशो दवरिका तेन मुञ्जपाशकेन 'कटुप्रासपण वा' काष्ठपाशकेन वा 'चम्मपासएण वा' चर्मपाशकेन - पश्वादि चर्मनिर्मितेन पाशकेन 'वेतपासण वा' वेत्रपाशकेन For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy