SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७८ निशीथस्त्रे AM कदाचित् भ्रमात् प्रमादाद्वा जायेत तदा अवश्यमेव क्षमापनादिकं कुर्यात, अकरणे च साधुः प्रायश्चित्तभाग् भवेदिति ॥ सू० ४० ॥ सूत्रम्-जे भिक्खू पमाणाइरितं वा गणणाइरित्तं वा उवहिं धरेइ धरंतं वा साइज्जइ ॥ सू० ४१॥ छाया-यो भिक्षुः प्रमाणातिरिक्तं वा गणनातिरिक्तं वा उपधिं धरति धरन्तं वा स्वदते ॥ सू० ४१॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पमाणाइरितं वा' प्रमाणातिरिक्तं वा यस्य यादृशं प्रमाणम् एकद्वयादिस्तत् प्रमाणं यद्भगवताऽऽज्ञप्तं ततोऽतिरिक्तम् , तथा 'गणणाइरितं वा' गणनातिरिक्तं वा गणनया-संख्ययाऽधिकम् । तत्र प्रमाणातिरिक्तं वस्त्रम्-यस्य वस्त्रस्य यावत्कं प्रमाणं हस्तादिमापनरूपं शास्ने प्रतिपादितं तस्मादधिकं प्रमाणातिरिक्तं वस्त्र कथ्यते तथाहि--"कप्पइ निग्गंयाणं तओ संघाडीओ धरित्तए वा परिहरित्तए वा । कप्पइ निग्गंथीणं चत्तारि संघाडीओ धरित्तए वा परिहरित्तए वा। कप्पइ निग्गंथाणं बावत्तरिहत्थपरिमियं वत्थं धरित्तए वा परिहरित्तए वा । कप्पइ निग्गंथीणं छण्णउइहत्थपरिमियं बत्थं धरित्तए वा परिहरित्तए वा.- कल्पते निम्रन्थानां तिस्रः संघाटीः धर्तुं वा परिहत्ते वा । कल्पते निम्रन्थीनां चतस्रः संघाटीः धर्तुं वा परिहतु वा ! कल्पते निम्रन्थानां द्वासप्ततिहस्तपरिमितं वस्त्रं धतु वा परिहतुं वा । कल्पते निम्रन्थीनां षण्णवतिहस्तपरिमितं वस्त्रं धत्तुं वा परिहर्तुं वा, इति छाया । एवं गणनातिरिक्तम् , गणना वखविषया पात्रविषयेति द्विविधा भवति, तत्र वस्त्रविषया गणना पूर्वमुक्तैव, पात्रविषया गणना प्रोच्यते, सा च गणना एकद्वयादिसंख्या पात्राणामेकद्वयादिरूपेण वा संख्या शास्त्र प्रतिपादिता तदतिरिक्त गणनातिरिक्त कथ्यते, तथाहि-"कप्पइ निग्गंथाणं तिन्नि पायई चउत्थं उंदगं धारित्तए। कप्पइ निग्गंथोणं चत्तारि पायाई पचमं उंदगं धारित्तए ॥” इति शास्त्रोक्तग़णनातोऽधिकम् ‘उवर्हि' उपधिम्-वस्त्रपात्रादिकं यो भिक्षुः 'धरेइ' स्वयं धर्रात परद्वारा वा धारयति तथा- 'धरतं वा साइज्जई' धरन्तं प्रमाणगणनातिरिक्तमुपधि धारयन्तं वा श्रमणान्तरं यः स्वदते-अनुमोदते स प्रायश्चि त्तभागी भवति ।। सू० ४१ ॥ सूत्रम्-जे भिक्खू अणंतरहियाए पुढवीए जीवपइट्ठिए सअंडे सपाणे सबीए सहरिए सओसे सउदए सउत्तिंगपणगदगमट्टियमक्कडासंताणगंसि दुबद्धे दुण्णिक्खित्ते अणिकंपे चलाचले उच्चारपासवणं परिद्ववेइ परिहवेंतं वा साइज्जइ ॥सू० ४२॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy