________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिमायावद्भिः उ०१६ सू० ४०-४५ आचार्याधविनयप्रमाणाधिकोपधिनिषेधः ३७१
छाया-यो भिक्षुराबायर्योपाध्यायानां शय्यासस्तारकं पादेन संघट्य इस्तेत अननुज्ञाप्य प्रधारयन् गच्छति गच्छन्तं वा स्वदते ॥सू०४०॥
चूर्णी जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'आयरियउवज्झायाण" आचार्योपाध्यायानाम्, तत्र आचार्यो- गच्छनायकः, उपाध्यायः, सूत्रार्थयोरध्यापकः, तेषामाचार्योपाध्यायानाम् उपलक्षणात् पर्यायज्येष्ठानां च साधूनाम् 'सेज्जासंबरगं' मल्यासंस्कारकम् तत्र शय्या-शरीरप्रमाणा- संस्तारकर-सार्द्धद्वयहस्तप्रमाणकम् उपलक्षणात् आहारोपधिदेहपीठफलकादिकं च पाएणं संघदृत्ता' पादेन-चरणेन संघट्य शय्यासंस्तारकादीन् प्रमादवश्यत् पदेच संस्पृश्य, यदा बमनासमनसमयेऽनाभोगवशात् आचार्योपाध्यायादीनां शय्यासंस्तारकादीनि चरणेन संस्पृष्टानि भवन्ति तदा 'हरक्षेणं अणणुएमइत्ता' हस्तेन अननुज्ञाप्य-हस्तेन तत् स्पृष्ट्वा स्वदोषप्रकटनरूपामाज्ञामगृहीत्वा उपलक्षमात् शय्यासंस्तारकमप्रमार्ण्य वन्दनामकृत्वा मिथ्यादुष्कृतं चादत्वा पधारेमाणे गच्छई' प्रधारक्त प्रस्थानः कुर्वन् गच्छति-चलन्नेव चलति, मयं भाकः-यदि आचार्यादीवासानचादिषुः अनुपयोगात् पदस्पों भवेत्तदा तद् हस्तेन स्पृष्ट्वा मस्तकं स्पृशन् वदेच्चहेगुरो ! मयाऽपराधः कृत इति क्षमस्व, त पुनरेवमनुफ्योगेन चलिण्यामि' इत्यादिरूपेण क्षमायाचनं कर्तव्यमेकेति । तथा-'अच्छंक का साइज्ज आचार्यदीनामासनं चरणेच संस्पृश्य क्षमायाचनमा कृत्वा मिभ्यादुष्कृतमदत्त्वा च गच्छन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति।।
अत्राह भाष्यकार:भाष्यम्- 'सेज्जासथारदेहाई, संघट्टे गुरुणो पया।
खमावणमकाऊण, गच्छंतो दोसभा भवे ।। छाया- शय्यासंस्तारदेहादि संघदेत गुरोः पदात् ।
क्षमापनमकृत्वा गच्छन् दोषभाग भवेत् ॥ अवचूरिः- गुरोः-आचार्योपाध्ययपर्यायज्जेष्ठरूपस्य शय्यासंस्तारकदेहादि, तत्र शय्या-शरीरप्रमाणा, संस्तारकं सार्द्धद्वयहस्तप्रमाणम्, देहं करचरणादिकम् आदित-आहारोपध्यादीच प्रमादवशेन पदात् यदि संघट्टेत चरणेन स्पृशेत् यो भिक्षुः श्रमणः श्रमणी वा तदा-गिथ्यादुष्कृतमदत्त्वा क्षमापनमकृत्वैव गच्छेत् तथा एवं गच्छन्तं श्रमणान्तरं योऽनुमोदते स दोषभागू भवेत् प्रायश्चित्तभागी भवेदित्यर्थः । अथ आचार्योपाध्यायादिसम्बन्धिनां शय्यासंस्ता कादीनां कथं संघट्टनं भवति ! तत्रोच्यते-उपाश्रये प्रविशतो निष्क्रामतो मार्गे चलतो वा, उपविशतो गुरोः पादसंबाहनादिकं कुर्वाणस्य का पावन संघट्टन संभवति, एवं शयनसमये पादप्रसारणादिकरणे च संघट्टचस्य संभको भवति तत्र सदि भाचार्योपाध्यायादि सम्बन्धिशमासंस्तारकवहादीवां पादेन शरीरेण च संपन्न
१८
For Private and Personal Use Only