SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्णिभाष्यावचूरिः उ० १६ सू० ३०-३६ जुगुप्सितकुलस्वाध्यायाद्यशनादिपरिष्ठापननि० ३७३ सूत्रम्-जे भिक्खू दुगुंछियकुलेसु सज्झायं समुदिसइ समुदिसंत वा साइज्जइ ॥ सू०३०॥ छाया-यो भिक्षुः जुगुप्सितकुलेषु स्वाध्यायं समुद्दिशति समुद्दिशन्तं वा स्वदते॥ चूर्णी- 'जे भिक्खू इत्यादि । 'जे भिक्खू यः' कश्चिद भिक्षुः श्रमणः श्रमणी वा 'दुगुंछियकुलेसु' जुगुप्सितकुलेषु 'सज्यायं समुद्दिसइ' स्वाध्यायं समुद्दिशति-सूत्रमर्थ तदुभयं वा अनेकवारमध्यापयति तथा 'समुदिसंत वा साइज्जई' समुद्दिशन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ३० ॥ सूत्रम्--जे भिक्खू दुगुंछियकुलेसु सज्झायं अणुजाणइ अणुजाणंतं वा साइज्जइ ॥ सू०३१॥ छाया--यो भिक्षुः जुगुप्सितकुलेषु स्वाध्यायमनुजानाति अनुजानन्तं वा स्वदते ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः श्रमणी वा 'दुगुंछियकुलेसु' जुगुप्सितकुलेषु समुपविश्य श्रमणं यं कमपि वा 'सज्झायं' स्वाध्यायम्-सूत्रार्थतदुभयात्मकं द्वादशाशीलक्षणम् 'अणुजाणई' अनुजानाति-प्रशंसति तथा 'अणुजाणतं वा साइज्जई' अनुजानन्तं वा स्वदते-अनुमोदते स प्रायश्चिद्धभागी भवति ॥ सू. ३१ ॥ सूत्रम्-जे भिक्खू दुगुछियकुलेसु सज्झायं वाएइ वायंतं वा साइज्जइ ॥ सू० ३२॥ ___छाया–यो भिक्षुः जुगुप्सितकुलेषु स्वाध्यायं वाचयति वावयन्तं वा स्वदते ॥३२॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः ब्रमणी वा 'दुगुंछियकुलेसु' जुगुप्सितकुलेषु 'सज्झायं वाएई' स्वाध्यायं वाचयति-शास्त्रस्य वाचनां ददाति 'वायतं वा साइज्जइ' वाचयन्तम् वाचनां ददतं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ३२॥ सूत्रम्--जे भिक्खू दुगुंछियकुलेसु सज्झायं पडिच्छइ पडिच्छंत वा साइज्जइ । सू०३३॥ छाया--यो भिक्षुः जुगुप्सितकुलेषु स्वाध्यायं प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥३॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दुगुछियकुलेसु' जुगुप्सितकुलेषु 'सज्झायं' स्वाध्यायं-सूत्रमर्थं च 'पडिच्छइ' प्रतीच्छति-स्वीक For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy