SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७२ निशीथस्त्रे सूत्रम्-जे भिक्खू दुगुछियकुलेसु वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणगं वा पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥सू० २६॥ छाया-यो भिक्षुः जुगुप्सितकुलेषु वस्त्रं वा प्रतिग्रहं वा कम्बलं वा पादप्रोड्छ. नकं वा प्रतिगृहाति प्रतिगृहन्तं वा स्वदते ॥ सू० २६॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिभिक्षुः श्रमणः श्रमणी वा 'दुगुंछियकुलेसु' जुगुप्सितकुलेषु 'वत्थं वा' वस्त्रं वा 'पडिग्गहं वा' प्रतिमहं वा पात्रं वा 'कंबलं वा' कम्बलं वा 'पायपुंछणगं वा' पादप्नोञ्छनकं वा रजोहरणमित्यर्थः 'पडिग्गाहेइ' प्रतिगृह्णाति-स्वीकरोति तथा 'पडिग्गाहेंतं वा साइज्जई' प्रतिगृहन्तम्-स्वीकुर्वन्तं श्रमणान्तरं स्वद्गते अनुमोदते स प्रायश्चित्तभाग् भवति ।। सू० २२ ॥ सूत्रम्-जे भिक्खू दुगुंछियकुलेसु वसहि पडिग्गाहेइ पडिग्गा. हेत या साइज्जइ ॥ सू० २७॥ छाया--यो भिक्षुः जुगुप्सितकुलेषु वसति प्रनिहाति प्रतिगृहन्तं वा स्वदते ॥२७॥ __ चूर्णी-'जे भिक्खू' इत्यादि । यः कश्चिद्भिक्षः श्रमणः श्रमणी वा 'दुगुंछियकुलेसु' जुगुप्सितकुलेषु 'वसहि' वसतिम्-निवासस्थानम् 'पडिग्गाहेई' प्रतिगृह्णाति 'पडिग्गा. हेत वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभार भवति ॥ सू० २७।। सूत्रम्-जे भिक्खू दुगुछियकुलेसु सज्झायं करेइ करेंतं वा साइज्जइ ॥ सू० २८ ॥ छाया-यो भिक्षुः जुगुप्सितकुलेषु स्वाध्यायं करोति कुर्वन्तं वा स्वदते ॥सू० २८॥ चूर्णी- 'जे भिक्खू' इत्यादि जे भिक्खू यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'दुर्गुछियकुलेसु' जुगुप्सितकुलेषु 'सज्झाय' स्वाध्याय सूत्रार्थयोरध्ययनम् 'करेई' करोति . 'करेंतं वा साइज्जई' कुर्वन्तं वा श्रमणान्तरं स्वदते -अनुमोदते स दोषभाग् भवति ॥ सू० २८॥ सूत्रम्--जे भिक्खू दुगुंछियकुलेसु सज्झायं उदिसइ उदिसतं वा साइज्जइ ॥ सू० २९॥ छाया--यो भिक्षुः जुगुप्सितकुलेषु स्वाध्यायमुदिशति उदिशन्तं वा स्वदते ॥ २९ ॥ चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दुगंछियकुलेसु' जुगुप्सितकुलेषु 'सज्झायं उद्दिसइ' स्वाध्यायमुदिशति-सूामर्थ तदुभयं वा एकवारमध्यापयति पाठयति तथा 'उदिसंतं वा साइज्जइ' उद्दिशन्तम्-स्वाध्यायमध्यापयन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० २९॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy