SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७४ निशीथस्त्रे रोति तथा 'पडिच्छंतं वा साइज्जई' प्रतीच्छन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ३३ ।। सूत्रम्-जे भिक्खू दुगुंछियकुलेसु सज्झायं परियट्टेइ परियहतं वा साइज्जइ ॥ सू० ३४॥ छाया -यो भिक्षुः जुगुप्सितकुलेषु स्वाध्यायं परिवर्तयति परिवर्तयन्तं वा स्वदते ३४ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चि भिक्षुः श्रमणः श्रमणी वा 'दुगुछियकुलेसु' जुगुप्सितकुलेषु 'सज्शाय' स्वाध्यायम्-सूत्रमर्थ वा 'परियट्टई' परिवर्तयति. सूत्रार्थतदुभयस्य पुनरावर्तनं करोति करयति वा तथा 'परियहत वा साइज्जइ' परिवर्तयन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागो भवति ।। सू० ३४ ॥ सूत्रम्-जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा पुढवीए णिक्खिवइ निक्खिवंतं वा साइज्जइ ॥३५॥ छाया-- यो भिक्षुः अशनं वा पानं वा खाद्य स्वाद्य वा पृथिव्यां निक्षिपति निक्षिपन्तं पा स्वदते ॥ सू० ३५ ॥ ___ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'असणं वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खायं वा 'साइमं वा' स्वार्थ वा 'पुढवीए' पृथिव्याम् 'णिक्खिवई' निक्षिपति-आहारावशिष्टमशनादिकं पृथिव्यां स्थापयतीत्यर्थः, तथा 'णिक्खिवंतं वा साइज्जई' निक्षिपन्तं वा श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति पिपीलिकादिप्राण्युपमर्दनसंभवात् ॥ ३१ ।। सूत्रम्--जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा संथारए णिक्खिवइ णिक्खिवंत वा साइज्जइ ॥ सू० ३६॥ छाया- यो भिक्षुरशनं वा पानं वा खाद्यं वा स्वाद्य वा संस्तारके निक्षिपति निक्षिपन्त वा स्वदते ॥ सू० ३६ ॥ चूर्णी- 'जे भिक्ख' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'असणं वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खाद्यं वा 'साइमं वा' स्वायं वा 'संथारए' संस्तारके-आसने यत्र स्वपिति उपविशति वा तत्रैव आसने तमशनादिचतुर्विधमाहारजातं दर्भादितृणसंस्तारके वस्त्रसंस्तारके काष्ठपट्टकादौ वा 'णिक्खिवइ' निक्षिपति-संस्थापयति तथा 'णिक्खिवंतं वा साइज्जई' निक्षिपन्तं-स्थापयन्तं वा-श्रमणान्तरं स्वदते–अनुमोदते स प्रायश्चित्तभागी भवति ।। स० ३६ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy