________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णिभाष्यावद्भिः उ० १५ सू० -१६३
उद्देशकपारसमाप्तिः ३६१
छाया- यो भिक्षुर्विभूषाप्रत्ययेन वस्त्रं वा यावत् पादप्रोम्छनकं वा अन्यतमं वा उपकरणजातं धावति धावन्तं वा स्वदते ॥ स० १६२ ॥
चूणी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः-श्रमणः श्रमणी वा वस्त्रादिकमन्यतमं वा उपकरणजातम् 'विभूसावडियाए' विभूषाप्रत्ययेन शोभानिमित्तं धावति-प्रक्षालयति. धावन्तमन्यमुनि वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १६२ ॥
किं प्रायश्चित्तं प्राप्नोतीत्याह-'त सेवमाणे' इत्यादि ।
सूत्रम्-तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्घाइयं ॥सू० १६३॥
॥णिसीहज्झयणे पणरसमो उद्देसो समत्तो ॥१५॥ छाया-तत्सेवमान आपद्यते चातुर्मासिकं परिहारस्थानम् उद्घातिकम् ॥सू०१६३॥
॥ निशीथाध्ययने पञ्चदशोद्देशकः समाप्तः॥ १५ ॥ ची-'तं सेवमाणे' इत्यादि । 'त' तत् उद्देशकादित आरभ्य शोभार्थवस्त्रधावनपर्यन्तपापस्थानमध्यात् यत् किमपि एकमनेकं वा पापस्थानम् 'सेबमाणे' सेवमानः-प्रतिसेवनां कुर्वन श्रमणः श्रमणी वा 'आवज्जइ' आपद्यते प्राप्नोति 'चाउम्मासिय' चातुर्मासिकम् 'परिहारहाणं' परिहारस्थानम् प्रायश्चित्तम् 'उग्धाइयं' उद्घातिकम्-लघुचातुर्मासिकं प्रायश्चित्तं तस्य भवतीति ॥ सू० १६३ ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "निशीथसूत्रस्य" चूर्णिभाष्यावचूरिरूपायां व्याख्यायाम् पञ्चदशोदेशकः समाप्तः ॥१५॥
For Private and Personal Use Only