________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निधीयसूत्रे तस्थामनुस्थितायां तत्सकाशात् 'मो गिडे' नो नैव गृहीयात्, स्वीकुर्यात् , न वा स्वीकुर्वन्तमन्यमदुमोदवेत्, तद्ग्रहणे आज्ञाभङ्गादि-राजपिण्डहणजन्याधनेकदोषसंभवादिति ॥ सू० ११॥
सूत्रम्-अह पुण एवं जाणेज्जा-'इहज्ज रायखत्तिए पखुिसिए' में भिक्खू ताए गिहाए ताए पएसाए ताए उवासंतराए विहारं वा करेइ सज्झाय वा करेइ असणं वा पार्ण वा, खाइमं या साइमं या आहारेइ, उधारं वा पासवणं वा परिहबेइ, अण्णयरं वा अणारियं निठुरं अस्समणपाओग्गं कहं कहेइ कहेंतं वा साइज्जइ ।।सू०१२॥
__छाया-अथ पुनरेव जानीयात "इहाऽध राजक्षत्रियः पर्यपितः" यो मिक्षः तस्मिन् गृह तस्मिन् प्रदेशे तस्मिन् अवकाशान्तरे विहारं वा करोति स्वाध्यायं वा करोति अशनं वा पानं वा खाद्य वा स्वायं वा थाहरति, उध्धार या प्रत्रवर्ण वा परिठापयति, अन्यतरां वा बनायाम् मिष्ठुराम् अश्रमणप्रायोग्यां कथां कथयति कथयन्तं या स्वदते ॥सू० १२॥
चूः–'अह पुण' इत्यादि । 'अह' अथ अथेत्ययं निपातः आनन्तर्वार्थकः, उक्को हि राबपिण्डः, अथ तदनन्तरम् राजपिण्डकथनानन्तरम् 'पुण' पुनः ‘एवं जाणेज्जा' एव जानीयात् एवं यथावस्यमाणं जानीयात्, किं जानीयात् ! सत्राह-रहे'-त्यादि, 'इहज्ज रायखत्तिए परिसिए' इहाय रामक्षत्रियः-क्षत्रियवंशीयो सजा पर्युषितः, तत्र इहास्मिन् भूमिप्रदेशे अध वर्तमालदिवसे राजा कुलपरम्परया प्राप्तराज्यश्रीकः क्षत्रियः उपलक्षणात्-मुदितः मूभिषिक्तो वा पर्युषिको निक्सन् अस्तीति, अथैवं शात्वाऽपि 'जे भिक्खू यः कश्चिद् भिक्षुः 'ताए गिहाए' तस्मिन् गृहे यत्र राजा निवासं करोति तदासन्नगृहस्थगृहे 'काए परसाए' तस्मिन् प्रदेशे राजादिनिवासासन्मग्रदेशे यत्र खड्गादिशस्त्राणि स्थापितानि भवेयुस्तत्र 'ताए उवासंतराए' तस्मिन् अवकाशान्तरे तत्पार्थस्थशुद्धभूमौ च विसरं का करे' विहारं-बिहरणं वा करोति 'सम्झायंषा करेइ' स्वाध्यायं वा करोति 'असणं वा' अशनं वा इत्यादि, अशनादिचतुर्विषमाहारं 'आहारेहे' आहरति-आहारं करोति 'उच्चारं षा पासवणं वा परिहवेई' उच्चारं वा प्रत्रवणं वा परिष्ठापयति 'अण्णयरं वा' अन्यतरां वा 'अणारियं' अनार्याम् सत्पुरुषानाचरणीयाम् 'णिडुरं' निष्ठुराम्-अश्लीला 'अस्समणपाओग्गं' अश्रमणप्रायोग्याम् असाधुपुरुषयोग्यां 'कह' कथाम् 'कहेई' कथयति 'कहेंतं वा साइज्जई' कथयन्तं वा स्वदते अनुमोदते ।
अत्राह भाष्यकारः-- भाष्यम्-राया य जत्थ चिट्ठइ, तत्थत्येसुं गिहाइठाणेमु ।
भिक्खू दोसे पायद, रिझरभाइस्स करणाओ ॥
For Private and Personal Use Only