________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्विभाध्यावचूरिः उ० ९ सू० ७-८ राजादोनांदोषपदस्थानप्रवेश- तद्दर्शनार्थगमननि० २०७
'परं चउराय पंचरायाओ' परं चतूरात्रपञ्चरात्रादनन्तरम् तदधिकं वारं वारमित्यर्थः ' गाहावइकुलं' गाथापतिकुलम्, तत्र गाथा - गृहं तस्याधिपतिः स्वामी तत्तत्स्थानाधिपतिः, तस्य कुलं गृहं तत् 'पिंड वायपडियाए' पिण्डपातप्रतिज्ञया पिण्डस्याशनादिचतुविधाहारस्य वस्त्रपात्रकम्बलरजोहरणादीनां वा पातः प्राप्तिः तस्य प्रतिज्ञया प्राप्तिवाञ्छया 'निक्खमइ वा' निष्क्रामति वा निस्सरति तथा 'पविस वा' प्रविशति वा गाथापतिकुले प्रवेशं करोति वा, तथा 'निक्खमंत वा' निष्कामन्तं वा निस्सरन्तमन्यं भ्रमणं वा 'पविसंत वा' प्रविशन्तं वा अन्यम् 'साइज्जइ' स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति । अथ येषां दोषपदानाम् अज्ञानात् प्रायश्चित्तं भवति तानि कानि तत्राह - 'तंजहा' इत्यादि, 'तंजहा' तथथा - ' - 'कोट्टागारसा लाणि वा' कोष्ठागारशालानि वा, तत्र कोष्ठागारं तण्डुलगोधूमचणकत्रीहियवादीनां धान्यानां स्थापनाय निर्मितं 'कोठार' इति भाषाप्रसिद्ध कोष्ठागारशालमिति नाम्ना कथ्यते 'शालानि' इति शालशब्दो नपुंसकलिङ्गेऽपि वर्त्तते तथा 'भंडागारसा लाणि वा' भाण्डागारशालानि वा, तत्र भाण्डागारशालानि यत्रा ङ्करत्नस्फटिक - रत्नादिषोडशविधरत्नानां हिरण्यसुवर्णादिभाजनानां वा स्थापनं करोति तानि तथा 'पाणसा लाणिवा' पानशालानि वा, यत्र मादिरा - सीधु - खण्डमृद्वीकादीनां पानकद्रव्याणि स्थाप्यन्ते तानि तथा ' खीरसालाणि वा' क्षीरशालानि वा, दुग्धदध्यादिद्रव्यस्थापनशालानि 'गंजसालाणि वा ' गञ्जशालानि वा, तत्र गञ्जम्—अनेकोपस्करणसमूहः, तत् स्थापितं भवति यत्र तत् गञ्जशालामिति कथ्यते, बहुत्वविवक्षायां तानि 'महाणससाळाणि वा' महानसशालानि वा, यत्र राज्ञामनेकविधाशनादि पाध्यते तानि महानसशालानि वा, एतानि षड् दोषपदानि तानि अज्ञात्वा अपृष्ट्रा अगवेषयित्वा यदि साधुः निष्क्रामति वा प्रविशति वा तदा प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्तीति । सूत्रे ' चतूरात्र पञ्चरात्रात्परं ' इत्युक्तं तस्यायं भावः - चतुःपञ्चरात्रपर्यन्तमपरिचितत्वेन साधुप्रवेशः क्षन्तव्यो भवितुमर्हति तदनन्तरगमने तत्तत्स्थानाधिपतयः कुपिता भवन्ति यदयं साधुर्वारं वारं षट्सप्तादिरात्रमपि निष्क्रामसि प्रविशति चेति चौर्यलोलुपतादिविषये तेषां मनसि शङ्का समुत्पद्यते अतः -' : - 'बतूरात्रपञ्चरात्रात्परं' इत्युक्तम् ||सू० ७॥
सूत्रम् - जे भिक्खु रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं आगच्छमाणाण वा णिग्गच्छमाणाण वा पयमवि चक्खुदंसणपडियाए अभिसंधारेइ अभिसंधारेंतं वा साइज्जइ ॥ सू०८॥
छाया - यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्द्धाभिषिकानामागच्छतां वा निर्गच्छतां वा पदमपि चक्षुर्दर्शनप्रतिज्ञया अभिसंधारयति अभिसन्धारयन्तं वा स्वदते ||५||
For Private and Personal Use Only