________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनिमायावचूरिः उ०८ सू०१-३ साधोरेकाकिन्या स्त्रिया सह विहारादिनिषेधः १८९ करोति 'असणं का पाणं वा खाइमं वा साइमं वा' अशनादिचतुर्विधमाहारं 'आहारेइ' आहरति करोति'उच्चारं वा पासवर्ण वा परिहवेइ' उच्चारं वा प्रस्रवणं वा परिष्ठापयति 'अण्णयरं वा अणारियं निठुरं' भन्यतरां वा काञ्चित् अनार्याम् आर्येण सत्पुरुषेणाचरितुमयोग्याम् निन्दितामित्यर्थः निष्ठुराम् अश्लीलाम् 'मेहुणं' मैथुनी मैथुनसम्बन्धिनीम् 'अस्समणपाओग्गं' अश्रमणप्रायोग्याम् अश्रमणानामसाधुपुरुषाणामुचितां न तु श्रमणानाम् , तादृशी 'कह' कथां वाक्यप्रबन्धरूपां कामादिविकारोत्पादिकां कथा-राजकथा-देशकथा-भक्तकथा-स्त्रीकथारूपां चतुर्विधामपि विकथां वा 'कहेई' कथयति 'कहेंतं वा साइज्जई' कथयन्तं वा तादृशी कथां कुर्वन्तं वा स्वदतेऽनुमोदते । यो हि श्रमणः एकाकी आगन्त्रागाराद्यन्यतमस्थाने एकाकिन्या स्त्रिया सार्द्धम् विहारं स्वाध्यायमाहारं वा करोति कारयति कुर्वन्तं वाऽन्यमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति, तस्मात् कारणात् एकाकी श्रमणः आगन्त्रागारादिषु एकाकिन्या स्त्रिया सार्द्धम् विहारादिकं न कुर्यात् न कारयेत् न वा कुर्वन्तमनुमोदयेदिति भावः ।
अत्राह भाष्यकारः-- भाष्यम--माया भगिणी दुहिया, सद्धि एयाहि नो वसे भिक्ख ।
एगंते जइ एवं, किं पुण अन्नाए इत्यीए ॥१॥ सामन्नेण निसिद्धो, थीहिं सद्धिं मुणिस्स संबासो । किं पुण विहारमाइसु, करेज जं ताहि सह वास ॥२॥ थीमुं कहा पडिसिद्धा कावि य जा धम्मिया पसत्या वा। किं पुण अणारिया सा, कहिज्जए यीण मज्झम्मि ॥३॥ जो एवं आथरइ, पावइ सो आणभंगमणवत्थं ।
मिच्छत्त बिराहणं च, तम्हा एए विवज्जेज्जा ॥४॥ साया माता भगिनी दुहिता, सार्द्धम् एताभिनों वसेद भिक्षुः ।
एकान्ते यद्येवं किं पुनरन्यया स्त्रिया ॥१॥ सामाम्गेन निषिद्धः स्त्रीभिः सार्द्ध मुनेः संघासः । किं पुनविहारादिषु कुर्याद् यत् ताभिः सह वासम् ॥२॥ स्त्रीषु कथा प्रतिषिद्धा काऽऽपि च या धार्मिकी प्रशस्ता वा । कि पुनरनार्या सा कथ्यते स्त्रीणां मध्ये ॥३॥ य एवमाचरति, प्रामोति स आशाभकामनवस्थाम् ।
मिथ्यात्वं विराधनां च तस्माद् एतान् विवर्जयेतू ॥४॥ अवचूरिः—'माया मागिणी' इत्यादि । माता जन्मदात्री, भगिनी-सहोदरा दुहिता पुत्री एताभिरपि साई भिक्षुः श्रमणः एकान्ते नो वसेत् एतामिरपि सह एकान्तवास न कुर्यात् , यद्येवं बर्हि
For Private and Personal Use Only