________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| अष्टमोदेशकः ॥
गतः सप्तमो देशकः, अथाष्ठमः प्रारम्यते, सप्तमोदेशकस्यान्तिमसूत्रेण सहास्याष्टमोदेशकादिसूत्रस्य कः सम्बन्धः ? इति सम्बन्धप्रतिपादनायाह भाष्यकारः - 'पुलं खलु' इत्यादि ।
भाष्यम् – पुच्वं खलु आगारा, कहिया ते कहिँ कइंविहा होति । आगंतागाराइसु, विहार-सज्झाय-पभिईओ ॥१॥
छाया - पूर्व खलु माकाराः कथितास्ते कुत्रे कतिविधा भवन्ति । भगन्त्रागारादिषु विहार स्वाध्याय-प्रभृतयः ॥२॥
अवचूरिः --- पूर्व सप्तमो देशकस्यान्तिमसूत्रे आकाराः कथिताः, ते च केषु केषु स्थानेषु भवन्तीति प्रश्ने कथयति - ते आकारा आगन्त्रागारादिषु भवन्ति ते कतिविधाः । इति प्रश्ने कथयति विहार-स्वाध्याय-प्रभृतयो भवन्ति । सप्तमोद्देशकस्यान्ते आकाराः कथितास्तेषां स्थानानि तत्प्रकाराणि चास्मिन् अष्टमोदेशके प्रदर्शयिष्यन्ते एष एव सम्बन्धः सप्तमाष्टमोदेशकगतपूर्वापरसूत्रयोरिति, अनेन सम्बन्धेना यातस्यास्याष्टमोदेशकस्येदमादिसूत्रम् 'जे मिक्खू आगंतागारे वा' इत्यादि ।
सूत्रम् - जे भिक्खू आगंतागारेसु वा अरिमागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा एगो एगित्थीए सद्धि विहारं वा करेइ सज्झाय वा करेs असणं वा पाणं वा खाइमं वा साइमंवा आहा रेड, उच्चारं वा पासवर्ण वा परिठ्ठवेइ, अण्णय रं वा अणारियं मिइदुरं मेहुणं अस्समणपाओग्गं कह कह कहते वा साइज्जइ ॥ सू० १ ॥
छाया -- यो भिक्षुरागन्त्रागारेषु वा आरमिांगारेषु वा गाथापतिकुलेषु वा परिवाज कावसथेषु वा एकः पकया स्त्रिया सार्द्धं विहारं वा करोति, स्वाध्यायं वा करोति, अशने वी पाने वा खाद्य वा स्वाद्यं वा आहरति, उच्चारं वा प्रस्रवणं वा परिष्ठापयति, अन्यन्त वा अनार्य निष्ठुरां मैथुनीम श्रमणप्रयोग्यां कथां कथयति कययन्तं वा स्वदते ॥ सु० १ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । यः कश्चिव भिक्षुः 'आगंतागारेसु वा आरामागारेषु वा 'गाहाइकुलेसु वा परियावसहेसु वा' एषामर्थः सप्तमोदेशके गतः । एषु स्थानेषु ' एगो एगिFrre सद्धि' एकः स्वयमेकाकी सन् एकया स्त्रिया सार्द्धम् 'विहारं वा करेइ' विहारं वा करोति एकः साधुरेकाकिन्या स्त्रिया श्राविकया श्रमण्या वा सार्द्धम् विहारं गमनागमनं ग्रामाद् ग्रामान्तरगमनं वा करोति 'सज्झायं वा करेइ' स्वाध्यायं वा करोति, तत्र स्वाध्यायः सूत्रार्थयोरध्ययनं
For Private and Personal Use Only