________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निमाचावरिः उ०७ सू ८०-८४ रजोहरणस्यानुचितबन्धनिषेधः १८५
छाया-यो भिक्षुर्मात्प्रामस्य मैथुनप्रतिक्षया अन्यतमां चिकित्सा मावर्तयति आवत्यन्तं वा स्वदते ॥सू० ८०॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाच्या 'अण्णतरं तेइछ अन्यसमा चिकित्सां, तत्रान्यतमा नाम-चतुर्विधासु चिकित्सासु एकां काञ्चित् चिकित्साम् , ताश्चतस्रो यथावातिकी १, पैत्तिकी २, श्लैष्मिको ३, सांनिपतिकी ४, तासु एकां काञ्चित् चिकित्सां रोगोपचाररूपाम् ‘आउटइ' आवर्त्तयति कारयति 'आउटुंतं वा साइज्जई' आवर्तयन्तं कारयन्तं वा स्वदतेऽनुमोदते सा प्रायश्चित्तभागी भवति ॥ सू० ८० ॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अमणुन्नाइं पोग्गलाई नीहरेइ नीहरेतं वा साइज्जइ ॥ सू०८१॥
छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिक्षया अमनोशान् पुद्गलान् निर्हरति निरन्तं वा स्वदते ॥सू० ८१॥ __ चूर्णी-'जे भिक्खू' इत्यादि। 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया -मैथुनवाञ्छया 'अमणुन्नाई पोम्गलाई' अमनोज्ञान् पुद्गलान् शरीरस्थान् अशुचिदुर्गन्धिपुद्गलान् ‘नीहरेइ' निर्हरति-निष्कासयति 'नीहरतं वा साइज्जइ' निर्हरन्तं वा शरीरादिभ्योऽमनोज्ञपुद्गलान् निष्कासयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ८१ ॥
जे भिक्खू माउग्गामस्स मेहुणवडियाए मणुन्नाई पोग्गलाई उवकिरइ उवकिरंतं वा साइज्जइ ।। सू० ८२ ॥
छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया मनोमान पुनलान् उपकिरति उपकिरन्तं वा स्वदते ॥सू० ८२॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'माउम्गामस्स' मातृग्रामस्य 'बेहुलवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'मणुन्नाई पोग्गलाई मनोज्ञान पुद्गलान् मनस आल्हादजनकान् शरीरोपचयकारकान् वा पुद्गलान् शरीरे 'उवकिरई' उपकिरति प्रक्षिपति, अयं भावः-स्वशरीरे श्रीशरीरे वा स्वकीयवस्त्रे स्त्रीवस्त्रे वा स्ववसतौ श्रीवसतौं वा मनोहराणि चन्दनादिसुगन्धिद्रव्याणि प्रक्षिपति येन शरीरादिकं सुगन्धियुक्तं भवति, तथा 'उवकिरंतं वा' उपकिरन्तमन्यं वा 'साइज्जई' स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ८२ ।।
For Private and Personal Use Only