SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८५ निशीयसूत्रे छाया-यो भिक्षुर्मातृग्रामस्थ मैथुन प्रतिक्षया अङ्के वा पर्यक्रे षा निषीदयेत् वा सम्पर्तपेत् वा निषोदयन्तं वा त्ववर्तयन्तं वा स्वदते ॥ सू.७८॥ चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्ख्' यः कश्चिद् भिक्षुः श्रमणः ‘माउग्गामस्स' मातृनामस्य 'मेहुणपडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'अंकंसि वा' अङ्के वा-स्वकीयोत्सने 'पलियकसि वा' पर्यके वा, तत्र पर्यङ्कः 'मंच' 'पलंग' इति भाषाप्रसिद्धः, तदुपरि 'णिसीयावेज्ज वा' निषीदयेत् वा उपवेशयेत् 'तुयट्टावेज्ज वा' त्वग्वर्तयेत् वा-शयनं कारयेत् 'गिसीयावेत बा' निषीदयन्तं वा उपवेशयन्तं वा 'तुयट्टावेंतं वा त्वग्वर्तयन्तं वा शाययन्तं वा 'साइज्जइ' स्वदले अनुमोदते । यो भिक्ष मथुनसेवनेच्छया स्त्रियं स्वाङ्के पर्यङ्के वा उपवेशयति वा शाययति वा तथा स्वाके उपवेशयन्तं वा शाययन्तं वा श्रमणमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति ।।सू० ७९ ॥ मूत्रम्--जे भिक्खू माउग्गामस्स मेहुणवडियाए अंकसि वा पलियंकंसि वा णिसीयावेत्ता वा तुयट्टावेत्ता वा असणं वा पाणं वा खाइमं वा साइमं वा अणुग्घासेज्ज वा अणुपाएज्ज वा अणुग्घासंतं वा अणुपाएतं वा साइज्जइ ॥ सू० ७१ ॥ छाया-यो मिक्षुर्मानुग्रामस्य मैथुनपतित्रया अङ्क वा पर्यके वा निपट वग्य तयित्वा अशनं वा पानं वा खाद्य वा स्वाय वा अनुप्रासयेदा अनुपाययेद्वा अनुग्रासयन्तं वा अनुपाययन्तं वा स्वदते ॥सू० ७९॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ‘माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'अंकसि वा' अक्के वा 'पलियंकसि पा' पर्यके वा 'णिसीयावेत्ता वा' निषध 'तुयट्ठावेत्ता वा' त्वावर्तयित्वा का अशनं वा पानं वा खाद्यं वा स्वायं का 'अणुग्घासेज्ज वा' अनुप्रासयेद्वा 'अणुपाएज्ज वा' अनुपाययेद् वा 'अणुग्यासंत ग' अनुग्रासयन्तं वा 'अणुपाएंतं वा' अनुपाययन्तं वा अन्यम् 'साइज्जई' स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्मविराधनादिदोषा भवन्ति ।। सू० ७९ ॥ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अण्णतरं तेइच्छं आउट्टइ आउटॅतं वा साइज्जइ ॥ सू०८०॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy