________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
नशीथसूत्रे सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नयरं पसुजायं वा पक्खिजायं वा पायंसि वा पक्वंसि वा पुच्छंसि वा सीसंसि वा गहाय संचालेइ संचालतं वा साइज्जइ ।। सू०८३॥
छाया- यो भिक्षुर्मातनामस्य मैथुनप्रतिज्ञया अन्यतरं पशुजातं वा पक्षिजातं वा पादे वा पक्षे वा पुच्छे वा शीर्षे वा गृहीत्वा संचालयति संचालयन्तं वा स्वदते ॥८॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृप्रामस्य 'मेहणवडियाए' मैथनप्रतिज्ञया-मैथनवाञ्छया 'अन्नयरं' अन्यतरं अनेकेषु मध्यात् यं कमप्येकम् ‘पसुजायं वा' पशुजात्तं वा गोमहिषादिकम् 'पक्खिजायं वा' पक्षिजातं वा मयूरादिकम् 'पायंसि वा' पादे वा-पशुपक्ष्यादीनां चरणे वा 'पक्खंसि वा' पक्षे वा-'पुच्छंसि वा' पुच्छे वा 'सीसंसि वा' शिरसि वा 'गहाय' गृहीत्वा 'संचालेइ' संचालयति परिभ्रामयति 'संचालतं वा साइज्जई' संचालयन्तं वा स्वदतेऽनुमोदते । स्त्रिया मनोविनोदार्थमेवं करोतीति तात्पर्यम् । स प्रायश्चित्तभागी भवति ॥ सू० ८३ ॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अन्नयरं पसुजायं वा पक्खिजायं वा सोयंसि कळं वा किलिंचं वा अंगुलियं वा सलागं वा अणुप्पवेसित्ता संचालेइ संचालतं वा साइज्जइ ॥ सू० ८४॥
छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया पशुजातं वा पक्षिजातं वा स्रोतसिकाष्ठं वा किलिंचं वा अङ्गुलिका वा शलाकां वा अनुप्रवेश्य संचालयति संचालयन्तं वा स्वदते ॥सू० ८॥
__ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथनप्रतिज्ञया-मैथनवाञ्छ्या 'अन्नयरं पमुजायं वा' अन्यतरं पशुजातं वा 'पक्खिजायं वा' पक्षिजातं वा मयूरहंसादिकम् 'सोयंसि' स्रोतसि छिद्रे गुप्ताङ्गे 'कर्ट वा' काष्ठं वा-काष्ठखण्डम् 'किलिंचं वा' किलिंचं वा, तत्र किलिंचो वंशकर्परी तम् अंगुलियं वा' अङ्गुलिकां वा 'सलागं वा' शलाकां वा-लौहादिशलाकाम् 'अणुप्पवेसित्ता' अनुप्रवेश्य 'संचा. लेई' संचालयति 'संचालत वा साइज्जई' संचालयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ८४ ॥
For Private and Personal Use Only