________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AAN
निशीथरचे पूर्णी-'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृप्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया 'अवाउढि सयं कुज्जा' अप्रावृति वनाहरण नग्नकरणबुद्ध्या, स्वयं स्वयमेव कुर्यात् यः श्रमणः सुप्तां स्त्रियं वनरहितां कुर्यादिति भावः, 'सयं ब्रूया' स्वयं ब्रूयात् नमार्थ स्त्रियं कथयेत् मैथुनार्थ प्रार्थनां वा कुर्यात् , तथा 'सयं करेंतं समयं एतं वा साइज्जई' स्वयं स्वयमेव त्रिया वस्त्रापहरणं कुर्वन्तं तथा प्रार्थनावचनं ब्रुवन्तं वा श्रमणं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ११ ॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए कलहं कुज्जा कलहं बया कलहवडियाए बूया कलहवडियाए गच्छइ बूएतं वा गच्छंत वा साइज्जइ ।। सू० १२॥
' छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया कलहं कुर्यात् कलहं घूयात् कलाप्रतिज्ञया व्यात् कलहप्रतिक्षया गच्छति ध्रुवन्तं वा गच्छन्तं वा स्वदते ॥ सू० १२ ॥
चूर्णी-'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउमापस्स' मातृप्रामस्य 'मेहुणवडियाए' मैंथुनप्रतिज्ञया 'कला कुज्जा' कलहं कुर्यात् मैथुनासीबारे कलह काफ्कलह वा कुर्यात् 'कलई वा ब्या' कलहं वा ब्रूयात् 'यदि त्वं मया सह मैथुनं न सेविष्यसि सदा तव दुःखमुत्पादयिष्यामि' इत्येवंप्रकारकं ल्केशकारि वचनं वदेत् 'कलहवडियाए ब्रया' कलहप्रतिज्ञया ब्रूयात्-क्रोधावेशेन वदेत् 'कलहवडियाए गच्छई' कलहप्रतिजयी कामकलेहेच्छया स्त्रीसमीप गच्छति, तथा 'बृएं तं वा गच्छेतं वा साइज्जई' ब्रवन्तं वा गच्छन्तं वा स्वदतेऽनुमोदते, स प्रायश्चित्तभागी भवति ॥ सू० १२ ॥ . सूत्रम्--जे भिक्खू माउग्गामस्स मेहुणवडियाए लेहं लिहइ लेहं लिहावेइ लेहवडियाए वा गच्छइ गच्छंतं वा साइज्जइ ॥ सू० १३॥
छाया-यो, भिक्षुर्मातृप्रामस्य मैथुनप्रतिक्षया लेख लिखति लेखयति लेखप्रतिक्षया वा गच्छति गच्छन्तं वा स्वदते ॥सू० १३॥
चूर्णी-'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृप्रामस्य 'मेहुणवडिपाए' मैथुनप्रतिज्ञया 'लेहं लिहइ' लेखे-प्रेमपत्ररूपं लिखति 'लेहं लिहावेई' लेखं लेखयति अन्यद्वारा वा लेख लेखयति 'छेहवडियाए वा गच्छई' लेखप्रतिज्ञया लेखनार्थाय वा बहिर्गच्छति यत्र स्थितेन लेखो निर्विघ्नं लिख्यते एतादृशं स्थानं गच्छति, 'गच्छेत वा साइज्जई' गच्छन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति । .
For Private and Personal Use Only