________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाष्यावचूरिः उ०५ सू०७-१३ अन्यतीथिकादिभ्यः संघाटिकासीवनादिनिषेधः १३९
छाया यो भिक्षुः सचित्तवृक्षमूले स्थित्वा स्वाध्यायं समुद्दिशति समुद्दिशन्तं वा स्वदते ॥सू० ७॥
चूर्णी-'जे भिक्खू' इत्यादि । अत्र पूर्वोक्तस्वाध्यायस्य वारं वारं पाठनं, परेभ्यः समुपदेशश्चेति द्वयमपि निषिद्धम् ॥सू० ७॥
सूत्रम्--जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा सज्झायं अणुजाणइ अनुजाणंतं वा साइज्जइ ॥ सू० ८॥
___ छाया-यो भिक्षुः सचित्तवृक्षमूले स्थित्वा स्वाध्यायमनुजानाति अनुजानन्तं था स्वदते ॥ २० ॥
चूर्णी- 'जे भिक्खू' इत्यादि । स्वाध्यायादिकरणार्थमाज्ञाप्रदानमनुज्ञानम् , अन्यत् सर्व पूर्ववदेवेति ॥सू० ८॥
सूत्रम्-जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा सज्झायं वाएइ वाएंत वा साइज्जइ ॥ सू० ९॥
छाया-यो भिक्षुः सचित्तवृक्षमूले स्थित्वा स्वाध्यायं वाचयति पाचयन्तं पा स्वदते ॥सू. ९॥
चूर्णी-'जे भिक्खू' इत्यादि । तत्र वाचयति वाचनां ददाति तथा वाचनां ददत स्वदतेऽनुमोदते, अन्यत्सर्वं पूर्ववदेव ॥ सू० ९॥
सूत्रम्-जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा सज्झायं पडिच्छइ पडिच्छंतं वा साइज्जइ ।। सू० १० ॥
छाया-यो भिक्षुः सचित्तवृक्षमुले स्थित्वा स्वाध्याय प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ सू.१०॥
चूर्णी- 'जे भिक्खू' इत्यादि । एवं पूर्वोक्तप्रकारेण सचित्तवृक्षमूले स्थित्वा स्वाध्याय प्रतीच्छति आचार्येभ्यः प्रदत्ता वाचनां गृह्णाति, तथा वाचनां गृहन्तं स्वदतेऽनुमोदते ॥सू० १०॥
सूत्रम्-जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा सज्झायं परियट्टइ परियदृतं वा साइज्जइ ॥ सू० ११ ॥ ____ छाया-यो भिक्षुः सचित्तवृक्षमूले स्थित्वा स्वाध्यायं परिवर्तयति परिवर्तयन्त वा स्वदते ॥ सू० ११॥
चूर्णी-जे भिक्खू' इत्यादि । एवं पूर्वोक्तप्रकारेण सचित्तवृक्षमूले स्थित्वा स्वाध्याय परिवर्तयति पूर्वाधीतस्याऽऽवर्तनं करोति, तथा परिवर्तयन्तं वा स्वदत्तेऽनुमोदते ॥ सू० ११॥
For Private and Personal Use Only