________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चूर्णिमा व्यावचूरिः उ० ३ सू० ३४-३५ कायगतगण्डादीनां छेदनपूयादिनिस्सारणनि० ९५ रूपाम्, यस्याः स्वर्जने तत्समये सुखमिव जायते पश्चात् दुःखाधिक्यम् 'फुनसी' - तिं लोकप्रसिद्धम्, 'असियं वा' अर्शो वा गुदागतो रोगः 'बवासीर ' इति लोकप्रसिद्धस्तम्, 'भगंदलं वा' भगन्दरं वा भगन्दरो गुह्यस्थानगतरोग विशेषो लोकप्रसिद्धस्तम् । एतान् व्रणविशेषान् 'अन्नवरेण तिक्खेण सत्थजाएण' अन्यतरेण येन केनाऽपि तीक्ष्णेन निशितेन - शत्रजातेन क्षुरादिना 'आच्छिदेज्ज वा' आच्छिन्द्यात् न्यूनमेकवारं वा छेदनं कुर्यात् 'विच्छिदेज्ज बा' विच्छि न्यात् अधिकमनेकवारं वा छेदनं कुर्यात् । तथा - 'आच्छिदंत वा विच्छिदतं वा साइज्जर' मच्छिन्दन्तं वा विच्छिन्दन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति । तस्याज्ञाभङ्गादिदीवा भवन्ति ॥ सू० ३४ ॥
अत्राह भाष्यकारः --
भाष्यम् - सरीरत्थं च गंडाइ, छिंदतो पावर जई । आणाभंगाइए दोसे, दुविहं च विराहणं ॥
छाया - शरीरस्थं च गण्डादि छिन्दन् प्राप्नोति यतिः । आशाभङ्गादिकान् दोषान् द्विविधं च विराधनम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
अवचूरि : - 'सरीरत्थं' इत्यादि । यः खलु यतिः सम्वग् यतनावान् श्रमणः - श्रमणी वा शरीरस्थं - स्वकीयशरीरे वर्त्तमानं गण्डादिवणं तीक्ष्णेन क्षुरकादिशत्रेण स्वयमेव छिन्दन् छेदयन् वा परेण आज्ञाभङ्गानवस्थामिध्यात्वलक्षणान् दोषान् प्राप्नोति । तथा द्विविधं द्विप्र कारकं विराधनम् संयम विराधनमात्मविराधनं च प्राप्नोति । त्रणच्छेदनकरणे सूक्ष्मबादरायनेकप्रकारकजीवानां विराधनं सम्भवति । तथा-8 - क्षुरकादिशस्त्रेण वणादिच्छेदने आत्मवधस्याऽपि संभ
वेनात्मविराधना चेति ॥ सू० ३४ ॥
सूत्रम् — जे भिक्खु अप्पणो कार्यसि गंड वा पिलगं वा अरइयं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं आच्छिदित्ता - विच्छिदित्ता, पूयं वा सोणियं वा, णीहरेज्ज वा विसोहेज्ज वा, पीहेरेंतं वा विसोहतं वा साइज्जइ || सू० ३५॥
छाया --- यो भिक्षुः आत्मनः काये गण्ड वा पिलकं वा अरतिकां वा भगन्दरं बा अन्यतरेण तीक्ष्णेन शस्त्रजातेन आच्छिद्य विच्छिद्य पूयं वा शोणिते वा निईरेद्वा विशोधयेद्वा, निरन्तं वा विशोधयन्तं वा स्वदते ॥ सू० ३५ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो कार्यसि' आत्मनः काये स्थितम् 'गंडं वा' गण्डामिघत्रणम्, 'पिगं वा' पिलकं वा 'अरइयं वा' भरतिकां 'भमंदलं ना'
For Private and Personal Use Only