________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीय
सूत्रे-इत्वरग्रहणेन सर्वोपकरणग्रहण कृतम् , अतः प्रथमत उपकरणं निरूपणीयम् , अत्राह भाष्यकार:भाष्यम्-उवगरणं दुविहं, ओहियं च तहेयरं ।
एक्केक्कं तिविहं णेयं, जहन्नुक्किट्ठमज्झिमं ॥ छाया-उपकरणं द्विविध,-मौधिकं च तथेतरत् ।
पकैकं त्रिविधं शेयं, जघन्योत्कृष्टमध्यमम् ।। अवचूरि:--'उवगरणं' इत्यादि । उपकरणं-वस्त्रपात्रादिकं द्विविध-द्विप्रकारकमुक्तम्एकमौषिकं-सर्वसामान्यम् , वस्त्रपात्रादिसामान्यम् । तथा - इतरत् औपग्रहिकम् , प्रातिहारिकपीठफलकादिकम् । तद्-एकैकमपि जघन्यमध्यमोत्कृष्टभेदात् त्रिविधम् । तत्र-जघन्य-मुखवत्रिका, वस्त्रखण्डं वा, मध्यम-"चद्दर" चोलपट्टकादिकम् , उत्कृष्टं वनपात्रादिकं सर्वम् ॥ सू० ५९।।। सूत्रम्-तं सेवमाणे आवज्जइ मासियं परिहारहाणं उग्घाइयं ।६०/
॥णिसीहज्झयणे बीओ उद्देसो समत्तो ॥२॥ छाया-तत्सेवमान आपद्यते मासिकं परिहारस्थानमुद्घातिकम् ॥ ० ६० ॥
॥ इति निशीथाध्ययने द्वितीय उदेशः समाप्तः ॥२॥ चूर्णी-तं सेवमाणे' इत्यादि । 'तं सेवमाणे' तत् उद्देशकप्रारंभे-'दारुदंडयं पायपुंछणं करेइ' इत्यादिप्रथमसूत्रादारभ्य, उद्देशकान्ते–'इतरियपि उबहिं ण पडिलेहइ' इति सूत्रपर्यन्तमेकोनषष्टिसूत्राणि सन्ति, तत्र-यानि यानि प्रायश्चित्तस्थानानि कथितानि तन्मध्यादन्यतममपि-अपराधस्थानं सेवमानः प्रतिसेवनां कुर्वन् श्रमणः 'आवज्जई' आपद्यते-प्राप्नोति । किमितिजिज्ञासायामाह-'मासियं परिहारहाणं उग्धाइयं' मासिकं परिहारस्थानमुद्घातिक प्रायश्चित्तम् लघुकमित्यर्थः ॥ सू० ६०॥ इति श्री-विश्वविख्यात-जगल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "निशीथसूत्रस्य"
चूर्णिभाष्यावचूरिरूपायां व्याख्यायां द्वितीय उद्देशकः समाप्तः ॥२॥
For Private and Personal Use Only