________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निःशेषसिद्धान्तविचार- पर्याये
'जे छेए सागारियं न सेवइ, एवमवि आणओ विइया मंदस्स वालया' इति । वृत्तिस्तु रहसि मैथुनं कृत्वा पुनर्गुर्वादिना पृष्टः सन्नपलपति, तस्य चैवमकार्यमपलपतोऽविज्ञापयतो वा द्वितीया मन्दस्य - अबुद्धिमतः एकमकार्यासेवनमियं बालता - अज्ञता, द्वितीया तदपह्नवन मृषावादः । आचारपञ्च माध्ययन प्रथमोद्देशके ।
जाणिय त टणपण हुइ विसुत्तस्स मैथुनि पावइया मूलु । श्रावापरायर आरवणजा तह उववासु । परदारि अवधूतियह जाता पकवार दस उववासा । कुलवहु परदारियह सउ उववासु । आणिउ लाकि वित्तहसउ । प्रधानकुलपुत्री राजपुत्रीमद्दत्तमपुत्री सार्थवाहयेष्ठिपुत्री लोकि अजाणियउं असिउ सउ उववासह । लोकि टणपण उहूयउ मूलु । परिग्गहि नवहि ठाहेहि जाणंतर अतिक्रम करइ नवहि ठापहि उव० १० । सव्वा विभंजर उब० १२० । रात्रिभोजन असणखाइम जाणतउ निक्कारणि करइ परिभोगु उव० ३ पावईया मुकसंनिहि छ । आर्द्रसंनिधि कांठउ देारउ मुद्दतीत्रेपणइ पात्राबंधि पात्र खरडियर वासियह उव० १ । सोलहि परिसिद्दि उबवासु । अहि पुरिमइदेहि उव० १ । इति प्रायश्चिरो ।
( सम्प्रदाय लिखितमिदम् )
पश्चवस्तुकस्य यथा
चिदण १ रयहरणं २ अट्टा ३ सामाइयस्स उस्सगे ४ । सामाइयतियकढण ५ पयाहिणं चेव तिक्खुत्तो ॥ १२५ ॥
मुहपोत्तिय १ रयहरणं २ दोणि निसेजाउ ४ चालपट्टो य ५ । संथारुत्तरपट्टो ७ तिष्णि य कप्पा मुणेयव्वा १० ॥
केई भांति एक्कारसमा दंडओ ।
For Private And Personal Use Only