SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir निःशेषसिद्धान्तविचार- पर्याये 'जे छेए सागारियं न सेवइ, एवमवि आणओ विइया मंदस्स वालया' इति । वृत्तिस्तु रहसि मैथुनं कृत्वा पुनर्गुर्वादिना पृष्टः सन्नपलपति, तस्य चैवमकार्यमपलपतोऽविज्ञापयतो वा द्वितीया मन्दस्य - अबुद्धिमतः एकमकार्यासेवनमियं बालता - अज्ञता, द्वितीया तदपह्नवन मृषावादः । आचारपञ्च माध्ययन प्रथमोद्देशके । जाणिय त टणपण हुइ विसुत्तस्स मैथुनि पावइया मूलु । श्रावापरायर आरवणजा तह उववासु । परदारि अवधूतियह जाता पकवार दस उववासा । कुलवहु परदारियह सउ उववासु । आणिउ लाकि वित्तहसउ । प्रधानकुलपुत्री राजपुत्रीमद्दत्तमपुत्री सार्थवाहयेष्ठिपुत्री लोकि अजाणियउं असिउ सउ उववासह । लोकि टणपण उहूयउ मूलु । परिग्गहि नवहि ठाहेहि जाणंतर अतिक्रम करइ नवहि ठापहि उव० १० । सव्वा विभंजर उब० १२० । रात्रिभोजन असणखाइम जाणतउ निक्कारणि करइ परिभोगु उव० ३ पावईया मुकसंनिहि छ । आर्द्रसंनिधि कांठउ देारउ मुद्दतीत्रेपणइ पात्राबंधि पात्र खरडियर वासियह उव० १ । सोलहि परिसिद्दि उबवासु । अहि पुरिमइदेहि उव० १ । इति प्रायश्चिरो । ( सम्प्रदाय लिखितमिदम् ) पश्चवस्तुकस्य यथा चिदण १ रयहरणं २ अट्टा ३ सामाइयस्स उस्सगे ४ । सामाइयतियकढण ५ पयाहिणं चेव तिक्खुत्तो ॥ १२५ ॥ मुहपोत्तिय १ रयहरणं २ दोणि निसेजाउ ४ चालपट्टो य ५ । संथारुत्तरपट्टो ७ तिष्णि य कप्पा मुणेयव्वा १० ॥ केई भांति एक्कारसमा दंडओ । For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy