________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
प्रतिष्ठाविधिः
श्रुतदेव्यादि देवीनां कायोत्सर्गान् विधाय च । तत: पातालमित्यादि पठन् पुष्पाञ्जलिं क्षिपेत् ॥ ६ ॥
अयं अधिवासना-विधिः । कृत्वा शान्तिबलिं प्रणम्य च जिनान् धूपं क्षिपेदादरादांसादस्तदनन्तरं चलजिने दर्भाद्यधः स्थापयेत् । अन्यस्यास्तु कुलालचक्रकमृदा युक्तं च रत्नासन स्थाप्य मन्त्रयुत स्थिरीकृतिकृते मन्त्रं न्यसेदादरात् ॥ ७॥
सौवीरमधुसर्भीि रूप्यकञ्चालकस्थितैः । नेत्रोन्मीलन कुर्यात् सूरिः स्वर्णशलाकया ॥ ८ ॥ धूतपूरितकचोलकदधिभाण्डादर्शदर्शन चैव ।
सौभाग्यमन्त्रपवन मुद्रासौभाग्यपदपूर्वा ॥ ९ ॥ कपूरचन्दनसमालभन प्रतिष्ठा
मन्त्राभिमन्त्रितमथापि च पुष्परोपः । वासान् क्षिपेत् तदनु धूपविधि विध्यान्
मन्त्र न्यसेत् पुनरिय खलु चक्रमुद्रा ॥ १० ॥ धूपोग्राहणबहुर्षालचन्दनतिलका भवन्ति कर्तव्या: । दध्यक्षतावमिणने कार्य चतुरादिभिः स्त्रीभिः ॥११॥ कर्तव्या लवणावतारणविधिः पश्चात्तथाऽऽरत्रिक भतेभ्य: प्रचुरो बलि: पुनरधो रत्नासनस्थापनम् । अस्मिंश्वोपविशन्तु तीर्थपतयो जातप्रतिष्ठां पठन् पुष्पाणोमिह चाञ्जलि प्रतिक्षिपेदेव पठश्चादरात् ॥ १२ ॥ इदं पुष्पं गृह्णन्तु जिना इदं पुष्पं गृह्णन्तु जिना इति । श्रुतदेव्यादिदेवीनां कायोत्सर्गान् कुर्यात् । जह सिद्धाणं पट्टा तिलायचूडामणिमि सिद्धिपए । आचंदसूरिय तह होउ इमा सुपट्ट त्ति ॥
॥ अयं प्रतिष्ठाविधिः समर्थितः ।
For Private And Personal Use Only