SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir नि:शेषसिद्धान्तविचार-पर्याये दशम्यां तु-तपणं सेणिए राजा जाव सीहासणाओ अब्भुट्टे इ पायपीढाओ पञ्चोरुहइ २ जाव करयलसिरसावत्तं दसणहमत्थए अंजलि कट्ट एवं वयासी-नमोत्थु ण अरहताणं जाव सिद्धिगइनामधेयं ठाणं संपत्ताणं । नत्थु णं समणस्स भगवा महाधीरस्स आइगरस्स जाव संपाविउकामस्स मम धम्मायरियस्स धम्मेवएसगस्स । तए सा चेलणादेवी जेणेव समणे भगवं महावीरे तेणेव उवागच्छा २ समण भगवं पंचविहेण अभिगमेणं अभिगच्छद । सेणियरायं पुरमओ कट्ट ठिया चेव तिविहार पन्जुवासणाए पज्जुवासह । ॥ इति दशाश्रुतस्कन्ध विचारा: समर्थिता: ॥ स्नातो लिप्तश्च गन्धी धृतसदशयुगो विद्यया कलप्तरक्षो मुद्रावान् दिक्पतिभ्यः प्रचुरतरबलि संयतः सम्प्रदाय । नन्दावत्तस्य पूजां तदनु वितनुते देवताककणारी पञ्चाङ्गो मन्त्रपाठो मलयजतिलकः पुष्पमालाधिरोप: ॥१॥ सप्तधान्यकरत्नाम्बु पश्चधात्वंऽगघर्षणम् । मृत्कषायाम्बुमाङ्गल्यमूलीवाष्णकमजनम् ॥ २ ॥ प्रतिष्ठादेवताहवान स्नानं आतिफलादिभिः । स्नान सौषधि स्नानी वासचन्दनकुङ्कुमैः ॥ ३ ॥ कर्पूरस्नानमुद्रासुरभिकरयुगालेप्यगोत्रानुलेप: पुष्पारोप: सपुष्पः प्रतिसरकरण वासनिक्षेपण च । वेदीन्यासोऽथ कृत्यः सदशयुगधृतासपिरापूर्णदीपा: देयाः सार्दा यवारास्तदनु बलिसरावाणि पूर्णो बलिश्च ॥ ४ ॥ देयो दिग्देवताभ्यो बलिरुदकयुतो भूतसाथै सधूप: वस्त्रच्छादस्तदन्तेऽञ्जलिभिरथ तथा सप्तशस्याभिषेक: ।। पुष्पारोपा विधेयस्तदनु पुनरिहारत्रिकं वन्दनं स्यात्यानां चाधिवास्य प्रतिकृतिविषयः स्यात्तथोत्सर्गमार्ग: ॥ ५ ।। For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy