________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
पशवस्तुकस्य विचारा: अप्पडिलेहिय दोसा आणाई अविहिणा वि ते चेव ।
तम्हा उ सिक्खियव्वा पडिलेहा सेवियव्वा य ॥ २६२ ॥ 'द्रव्यपरिच्छेदपूर्वक' मिति द्रव्य-वासा: । मा हासिष्ट 'ओहाक त्यागे' मा योगे सिच अद्यतन्यां प्रयोगः । 'गलप्रव्रजिताऽविधिपरिपालनादिना' इति । मिष्टान्नादिना गलप्रवजितस्य अविधिपालनादिना । नि!हक:-गवाक्षः ‘पहवते' प्रभवति विद्यमाने । 'तानऽन्विषतो' तानऽन्तान् । किकिसिंघाण-जीवविशेषः । 'अम्हं पुण नत्थि' एतन्मतमिति शेषः । भाणकाणा:-पात्रबन्धकाणा: । 'ताहे उवओगं बच्चा पंचहि' इति । पञ्चभिः- पूर्वोक्तैः स्थानः । 'मुहणंतपण अंतो तिणि वारे पमजइ' त्ति । मुहतणंपणं-केसरियाए । तिणि बारे-त्रिगुणान् । धारण पात्रस्येति आत्मप्रत्यासन्नीकरण । 'रयत्ताणं च विटणय संवलित्ता धारिजा' आत्मसमीपे ध्रियते । 'न निक्खिप्पड़' त्ति न निक्खिप्प दूरे व्यवस्थाप्यते। ऋतुबद्धे कोले । 'वर्षासु पुनः अबन्धन उपधेः स्थापना च पात्रस्य' दूरे विराधनादि तश्च प्राप्नोति निक्षिप्तेन दुरे व्यवस्थापितेन । बाहिरकप्प-कम्बलम् ।
'जस्त य जोगा' त्ति जई न भणंति न कप्पई तओ अण्णं ।
जोग्ग पि वत्थमाई उवग्गहकर पि गच्छमि ॥ २९५ ॥ कालोचितानुकुलानपायित्वात् यस्य च योग इति । यस्य च घनादेर्योग:- प्रवचनोक्तेन विधिना सम्बन्धः-प्राप्तलक्षणः ।
हिडंति तओ पच्छा अमुच्छिया पसणाए उवउत्ता । - दवादभिग्गहजुया मोक्खट्टा सव्वभावेण ॥ २९७ ॥ 'आवश्यिक्या यस्य च योग' इति भणित्वा ततो निर्गच्छन्ति । पसतिप्रवेशे।
For Private And Personal Use Only