________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
नि:शेषसिद्धान्तविचार-पर्याय
पायपमजण १ निसीहिय २ अंजलि ३ दंडुवहिमक्खिण ४ विहिणा । साहिं च करिति तओ उवउत्ता जायसंवेगा ॥३११॥ एवं च पडुप्पण्णे पविसओ य तिणि उ निसीहिया इंति । अग्गहारे मज्झे पवेसणे पायऽसांगरिए ॥ ३१२ ॥
एलुगा-उबर । ताडाआ-ठाणाओ । यतेरेकस्मिन् पात्रे भक्तं द्वितीये पात्रे जलं ग्राह्य, तृतीये तु मात्रके संसक्तभक्तादिशुद्धिः । ओलंबयं-मात्रकं । ओगाहणय-पात्रं । प्रतिसेवना-लघवः प्रथम आलोच्यन्ते, ततो गुरव इति लक्षणा । पुनरकरणरूपा विकटना तु आलोचना । कायिकादीयोपथिका-योगात्सर्गादिका । अकारकदोषः अपरिणतिदोषः अप्रावृतोपघात इति पश्चाद् भाग: अप्रावृतो यत इति पृष्ठावलोकनं कार्यम् ।
'चउरंगुलमप्पत्तं जाणु हेट्ठाऽछिवावरिं नाभि ।
उभओ कोप्परधरिय करज पट्ट व पडलं वा' ।। ३१८ ॥ भिक्षाकायोत्सगे नमस्कारः । 'जह मे अगुग्गई कुजे' त्यादि गाथा वा ।
'इच्छेन्ज न इच्छेज व तह वि य पयओ निमंतए साहू । परिणामविसुद्धीप निजरा हाअगहिए वि' ॥ ३४६ ॥ लाटपञ्जिका-घयनमात्रम् । धम्म कहण्ण कुज्ज संजमगाह च नियमओ सव्वे ।
पदहमेत्तं वऽण्ण सिद्धं न मि तिमि ॥ ३५२ ॥ भाषाऽऽसण्णा-असहत्वं । 'ओगाहित्ता पाणयं गिण्हइ' त्ति । मात्रकम् अवगृह्य । महति वैक्रिये इन्द्रिये-लिङ्गलक्षणे । तत्रान्यत्र वा पुञ्छेत्अधः स्थानिका निर्लेपनं कुर्यात् । मत्तग विसोहावणनिमित्त लूहेवं इति शेषः । तृतीयपौरूष्यां 'घ्राणाशीसि' नासिकायां स्युरित्यर्थः ।।
For Private And Personal Use Only