________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
कालो गायरचरिया जिल्ला पत्थपत्ताडिलेहा । संभरऊ सो साहू जस्स व ज किचि गुवउत्तं ॥ ४४५ ॥
यत् किश्चिनुपयुक्तं तत् स्मरन्तु इत्यर्थः । विगिचणयापारिद्वापणिया । उपस्थापना गाथा यथा
हिंगय णाउस.ग्ग बामगपासंमि वय तिगेवक । . पायाहिणं निवेयण गुम्गुणादसि दुविह तिविता वा ॥ ६६७ ॥ मभिगतं शात्वा शिष्यं कायोत्सर्ग कुर्वन्ति गुरवः वामपार्श्व शिष्य स्थापयित्वा श्रीन् वारान् एकै पन्ति, पुनः प्राक्षिण्य नमस्कापाठेन, निवेदनं-युष्माभिरपि महावतान्यारोपितानि इत्यादिलक्षण, गुरुगुणैः वर्द्धस्व सूरवचः, विकद्विधा त्रिधा घा। अन्यकरणापपत्तेःपार्श्वस्थानमित्तकरणोपपत्तेः ॥
'सारणमाइविउत्तं गच्छ पि हु गुणगणेण परिहीणं ।
परिचत्तनावग्गे। चपज तं सुविहिणा ' ॥ ७०० ।। स्पर्शनानुपघातात - वनस्पर्शेन लिविकारलक्षणस्य उपघातम्याभावात् । 'वेटवेधादिना वातिके च उच्छ्ने' इति क्वापि देशे विण्टकेन विध्यते लिइगं। मातृग्राम:-स्त्रीजन: । 'माऽप्रयोगे सुखशीलतया, असम्यग् योगश्चायोगतोपि अपर:-पापीयानि 'ति असम्यगनुयोगोऽननुयोगादाप पापीयानित्यर्थः । आवश्यकादिसूत्रस्य यावत् सूत्रकृतं द्वितीयमङ्गं तापदि' ति सूत्रकृतं यावत् सामान्योऽपि पाठ्यते इत्यर्थः । नालबद्धवलिः-स्वजनवर्गः । निरुवस्य-निरोधस्य तपाविशेषस्य । प्रज्ञापकथन भावारिति : वाख्य तृव्याख्येयया: लक्षणमित्यर्थ । काय सगै कुवं यनुयागना म्भार्य तत् समाप्तो च सर्वेऽपि पुनरपि गुरुमेव धन्दन्ते, अन्ये पुनः प्राः ज्येष्ठार्थोऽपि पन्दनीयः य: चिन्तनां कारपतीति शेषः ।
बिम्बप्रतिष्ठा स्वरूपं यथानिफण्णस्स य संमं तस्स पट्टावणे विही एसो । सट्टाणे सुजांगे अश्विासणमुचियपूयाए ॥ ११३२॥
For Private And Personal Use Only