________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
चिइर्वदण थुखुड्ढी उस्सग्गो साहु सासणसुराए । ययसरणपूयकाले ठवणा मंगलपुवा उ ॥११३३ ॥ (भव्य इत्यर्थः) विविहनिवेयणमारत्तिगाह धूवथयवंदण विहिणा ।
जहसत्ति गीयवाइय नश्चणदाणायं चेव ॥ ११४२ ॥ (नैवेद्यमित्यर्थः) 'विशेषपूजाया दिगादिगताया' इति । पकाचार्यस्य धर्मप्रतिबोधकादेः या पूजा सा दिगादिगता ।
जइणो वि हु दश्वत्थयभेओ अणुमोयणेण अस्थित्ति । पयं च इत्थ नेयं इय सिद्ध तंतजुत्तीए ॥ १२१० ॥ मोसरणे बलिमाई न चेहज भयवयावि पडिसिद्धं ।
ता एस अणुण्णाओ उचियाण गम्मई तेण ॥ १२१३ ॥ उचितानां गम्यते तेन द्रव्यस्तषः । अनेन पलिरुक्तः । अग्राहार: द्विजग्रामः ।
'धण्णा निवेसिजद धण्णा गच्छति पारमेयस्स । गंतुं इमस्स पार पार दुक्खाण वर्षति' ॥ १३४८ ॥ इयरे वाऽऽणा उ चिय गुरुमाइ निमित्तओ पदविणं पि । दोसं अपेच्च्छमाणा अडंति मज्झत्थभावेण ।। १४७६ ।।
। प्रतिदिन मिति दोषः ॥ सुयबझायरणरया पमाणयंता तहाविहं लोयं । भुवणगुरुणो वरागाऽपमाणयं नावगछति ॥ १७०८ ॥
॥ इति पञ्चवस्तुकस्य गाथा: पर्यायाश्च समाप्ताः ॥
For Private And Personal Use Only