SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir परिशिष्टम् पत्तो य लहुयबंधू रहनेमी नाम नेमिनाहस्स । अरिष्टनेमि-चरिते । तम्हा सिद्ध य न कारवेजा अणुवरणमिलका (१) । निशीथचूौँ । वंदेण इति निभी जुव मरू थेर इस्थिजोपणं । न य ठंति नाडप जे अह ठंति न पेहगाई (१) ॥ प्रेक्षणकदर्शनविचारः। 'संवच्छर वावि परं पमाण' इत्यादिगाथाव्याख्या यथासंवत्सरं वाऽवि। अत्र संवत्सरशब्देन वर्षासु चातुर्मासिको ज्येष्ठावग्रह उच्यते । तमप्यपिशब्दान् मासमपि पर प्रमाण वर्षाऋतुबद्धयो: उत्कृष्टमेकत्र निवासकालमानमेतत् । द्वितीयं च वर्ष चशब्दस्य व्यवहित उपन्यास: । द्वितीय वर्ष वर्षालु चशब्दान्मासं च ऋतुबद्ध न तत्र क्षेत्रे वसेत् । यत्रैको वर्षाकालो मासकल्पश्च कृतः । अपि तु संगदोषात् द्वितीयं तृतीय च परिहृत्य वर्षादिकाल ततस्तत्र घसेदित्यर्थः । दशवैकालिकम्।। तत्थ णं तुंगियाए नगरीए बहवे समणोवासया ण दित्ता जाव अपरिभूया अहिगयजीवाजीचा उवलद्धपुण्णपावा जाव बहूहि सीलवयगुणांवरमण-पञ्चरखाण-पोसहावयासेहि च उद्दसट्र-- मुहिट्ठपुण्णमासिणीलु पडिपुण्णं पोसह सम्मं अणुपालेमाणा समणे निगंथे फासुयएसणिज्जे ण जाव पडिलाभेमाणा विहरति । तए णं पासावञ्चिजा थेरा भगवंतो जाव पंचसयपरिवारसहिया तुंगियाए मयरीए पुष्फवइए चेइए जाव समोसढा । तए ण ते समणोवासया जाव व्हाया जाव सुद्धपावेसाई मंगल्लाई वत्थाई पवराई परिहिया जाव साओ साओ गिहाओ निग्गच्छति निग्गच्छित्ता एगओ मिलाइंति मिलाइत्ता पायविहारचारेण निग्गच्छति जाव थेरा भगवंतो पंचविहेण अभिगमेण अभिगच्छंति, तं जहा- सचित्ताण दवाणं विउसरणयाए, अचित्ताण अविउसरणयाए, पगसाडीपण उत्तरोसंगकरणेणं, चक्खुफासे अंजलिपगहेणं, मणसो एगत्तीभावकरणेणं । अड्ढा For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy