________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
परिशिष्टम् जेणेव थेरा भगवंतो तेणेव उवागच्छंति उवाच्छित्ता तिक्त्तो आयाहिण पयाहिण करति करित्ता वंदति नमसंति जाव तिविहाए पज्जुघासणाए पज्जुवासंति । भगवइए भणियं । एवं उवाइए राप्रपसेणए नायधम्मकहाए एवमाइ बहुएदि गंथेहिं भणियं ।
दारवइए नयरीए कण्हे वासुदेवे जाव भगव' अस्टुिनेमी पुच्छिओ अढारसमणसाहस्सीओ कारेण वंदणे वदामि । दुबालसावत्तेणं वंदाहि । आवस्सगचुणी भणय सोयरीए नयरीए पपसीराया केसिं कुमारसमण पंचविहेण अभिगमेण वंदइ खामेइ । एवमाइ अण्णे बहवे समणोबासया पंचविहेण अभिगमेण बंदति नमसति ।
जे भिक्खू सगणेच्चियाय वा परगणेच्चियाप वा निगंथीए सद्धि गामाणुगाम दुइजइ आवजाइ चउमासियं परिहारट्टाणं ।
सयमेव आभरणालंकार ओमुयइ ओमुयत्ता सपमेव चउहि अट्टाहि लोयं करित्ता हटेण भत्तेण उस भेणं अरहा संवच्छर साहिय चीवरधारी होत्था । तेण पर अचेलए । जंबुद्दीवपण्णत्ती ।
पच्छिमे तिभाए पण्णरस कुलगरा- संमुई, पडिलुई, सीमंकरे सीमंधरे, खेमंकरे, खेमंधरे, विमलवाहण, जसम,ऽभिचंदे, चंदाभे, पसेणइ, मरुदेवा, नाभी, उसमे। हनीई मा ठि जंबृद्दीवपण्णत्तीप ।
रुप्पं टकं विसमाहयक्खरं नवि य रुवओ छेओ। दोण्हपि समाओगे रूवो छेयत्तणमुवेइ ॥ उस्सग्गेण जहिं ब्यलिंगं भावलिंगं च अस्थि सो वंदणिज्जी। जहा-रूवर्ग, जत्थ सुद्धं टंक समक्खर सो छेको भवति । रुप्प जत्थ सुद्धं रंक विसमाहयक्खर सो वि रूवगो छेओ न भवइ, रुप्प जत्थ असुद्धं टंकपि असुद्ध सोपि सुतरां छेओ न भवइ किंतु जत्थ दुण्णि वि सुद्धाणि सो छेओ । एवं सो संव्यवहार्य इत्यर्थः । जत्थ उभयमवि अस्थि । एत्थ य
For Private And Personal Use Only