________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निशीथविचारा: अर्था यथा-निगथा-साह खमणा वा, सक्का-रत्तापडा, तावसावणवासिणो, गेरुया - परिवायगा, आजीविगा -- गोसालगसिस्सा पंडरभिक्खुया वि भन्नति । इति गाथार्थः ।
'पएण मज्झ भावो विद्धो लोगे पणातहयजमि'त्ति (४४२८) गाथापूर्वाद्धव्याख्या-पणातहज्जंमि इमंति लोगे जो मणोगयं भावं जाणइ तस्स लोगो आउट्टइ । विशुद्धो ना इत्यर्थ: ।
'छिन्नमछिन्ने दुविहे' इत्यादि (४५०९) गाथायां-तदुलघयाई जत्थ परिमाण-परिच्छिन्ना दिज्जति सो छिनो भण्णइ । तप्पडिवक्खो अछिन्ना इत्यर्थः ।
हत्थस्स छन्भाया-जहा अंगुलीणं अग्गपव्वा पढमभागो, बीओ मझापार भागा, तइओ अंगुलीमूले भागा, आउरेहाए चउत्थो भागो, अंगुट्टस्स अभिंतरकोडिए पंचमी भागो, सेसो छ8ो भागो । एवं हस्ते भागा: षट् ।
देसो व सोवसम्गो वसणी व जहा अजाणगनरिंदो। रज्ज विलुत्तसारं जह तह गच्छोवि निस्सारो ॥ ४७९६ ॥ इत्थी जूयं मज्जं मिगव्व वयणे तहा फरुसया य । दंडफरूसत्तमत्थस्स दूसणं सत्त वसणाणि ॥ ४७९९ ॥ पण्णवणिजा भावा अणतभागो उ अणभिलप्पाणं । पण्णवणिजाणं पुण अणंतभागा सुनिबद्धो ॥४८२३॥ जं चउदसपुव्वधरा छटाणगया पराप्परं हुंति ।। तेण उ अणंतभागो पण्णवणिजाण जं वुत्तं ॥ ४८२४ ॥ अक्खरलंभेण समा ऊहिया हुति मइविसेसेण । ते वि य मइविसेसा सुयनाणभतरे जाण ॥ ४८२५ ॥ जायणसयं तु गंता अणाहारेण तु भंडसंकंती । वाया अगणी धूमेहि य विद्धत्थ हाइ लेोणाई ॥४८३२॥ हरियालमणासिलिं पिप्पली य खज्जर मुद्दिया अभया । आइण्णमणाइण्णा तेवि हु एमेव नायवा ॥ ४८३४ ॥
For Private And Personal Use Only