________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
३८
नि:शेषसिद्धान्तविचार-पर्याये खजरादयो अणाइण्णा इत्यर्थ: । सामण्ण परिणामकारण जहा--
आरुहणे आरुहणे निसियण गाणाइणं च गाउम्हें । भूमाहास्च्छे ओ उपक्रमेण तु परिणामो ॥ ४८३'५ ।। उचक्कमण-स्वकायपरकायशस्त्रम् ।
पत्ताण पुष्फाण सरदुफलाण तहेव हरियाण । विटमि मिलाणंमी नायव्वं जीवविप्पजढं ॥ ४८४० ॥
जे तरुणं बट्टियं अबद्धट्टियं वा जाव कामलं ताव सरदुफल भण्णा, वत्थुलाइ हरिय वा । जइ जं जं गुरूहि चिण्ण' तं तं पच्छिमेहि अणुचरियव्वं, तो तित्थगरेहिं पाहुडिया साइजिया पागारतिय देवच्छंदओ पीढं च अइसया य एय तेहि उवजीविय अम्हवि एवं किं न उवजीवामो ? उच्यते-न सबहा अणुधम्मो, यतो गुरुः तीर्थकर: अतिशया: तस्यैव भवन्ति नान्यस्य । अनुधर्मताडत्र न चिन्त्यन्ते 'सो तित्थयरजीयकप्पी त्ति काउ' तीर्थकरकल्पत्वादेव । (४८५५ गाथा चूर्णा)
जे भिक्खु वत्थाई दिजा गिहि अहव अण्णतित्थीण । पडिहारगच तेसि परिच्छए आणमाईणि ॥ ४९.८० ।। बहूणि वा वत्थाणि उप्पाएयव्याणि ताहे पिडपणं सब्वे उटुंति । गणित्ति आयरिओ त मोत्तूग, आयरिया पुण जइ अप्पणा हिंडति तो चउगुरुगा उभावण दोसे हि आयरिउ हुतउ अप्पणा हिंडइत्तूण एयस्स आरयत्तणपि एयारिसं चेव चीराणेपि णाहइ ।
पगई पेलवसत्ता लोभिजइ जेण तेण वा इत्थी ।
अवि य हु मोहो दिप्पइ तासिं सइरं सरीरेलु ॥ ५०७३ ।।
अथा-जेण तेण वत्थमाइणा लोभिजइ, दाणलोभिया य अकज्जपि करेइ, अविय ताओ बहुमोहाओ, तेसिं च पुरिसेहिं संलाचं करतीर्ण दाणं च गेहतीणं पुरिससंपकाओं माहो दिप्पइ सहरं सरीरसु । तत: संयत्या वस्त्राणि स्वयं न गृह्णन्ति इतिशेषः ।
For Private And Personal Use Only