SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir ३६ नि:शेषसिद्धान्तविचार-पर्याये जे भिक्खु उघगरण वहावे गिहि अहव अपणतिथीहि ! आहारं वा देजा पडुञ्च तं आणमाईणि ॥ ४२०४ ।। सत्त उ वासासु भवे दगघट्टा तिणि होति उउबद्रे । जे उन हर्णति खेत्तं भिक्खाचरियं च न हरीति ॥ ४२४ । थेरुवमा अकंते मत्ते रत्ते घ जारिसं दुक्खं । पमेय य अव्वत्ता वियणा एगिदियाण तु ॥ ४२६३ ।। गिहिनिक्खमण-पवेसे आवाह विवाह विक्कयकए वा गुरुलाघवं कहिते गिहिणो खलु संपसारीआ ॥ ४३६२ ।। संपसारकः स साधुः स्यादित्यर्थः । जाई कुले विभाठा इत्यादि (४८१२) गाथायां'तुनाइ सिप्प णावजग च कस्मेयावज्जति । व्याख्या-अनावर्जकं कर्म, इतरत् आवर्जक शिल्पमित्यर्थः । उम्गाइकुलेसु वि एमेव गणे मंडलप्पवेसाई । देउलदरिसणमासा उवणयणे इंडमाई वा ॥ ४४१५ ॥ व्याख्या-प्रथमं पदं गतार्थम् । मंडलमालिहियं दट्ट सल्लाइगणेस्तु हीणाहियं विवरीयं वा तत्थ वि अप्पाण जाणावेइ । गणांत गयं । सिप्पे अहिणघडण चिरकय वा सिप्पयं दट्टाइ-अहो : देवकुलस्स उवणओ उवसंघारी संवरणेत्यर्थः । पहाणी वा अपहाणा त्ति । अहो ! आयामवित्थरे दटुं भणाइ--एचइए दंडे यस्स उ त्ति । इद दंडो हस्त उच्यते । इति गाथार्थ: । कत्तरि पोयणावेक्ख वत्थु बहुवित्थरेसु एमेव । करमेन य सिप्पेसु य सम्ममसम्से सूइयरा ॥ ४४२६॥ गाथार्थो यथा-करि-एप का. पयोयण-कारणं दविणं तं च अवेक्ख-दृष्ट्वा बत्थु (खा) उस्लियाइ बहुवित्थर-अणेगभेयं । एतानि दृष्टा सूयया असूयया वक्तीत्यर्थः ।। निग्गंथ सक तावस गेश्य आजीव पंचहा समणा । तेसिं परिवेसणाए लोभेण बणेज को अयं ॥ ४४२० ॥ For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy