________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निशीथविचारा: आभासिज कयाती पढमं बितियं व आसज्ज ॥ ३९२३ ॥ हंदी परीसहचमू जाहेयब्वा मणेण कापणं ।
तो समरदेसकाले कवयतुल्लो उ आहारो ॥ ३९२५ ॥ इति गाथाद्वयम् अनशने भक्तदानार्थम् । कम्ममसंखेजभचं खवेइ अणुसमयमेव आउत्तो ।
अन्नतरगमि जोगे वेयावच्चे विसेसेणं ।। ३९०४ ।। चाउजायं-जाइफलं कालयं कप्पूर लवंग ।
जइ तेसिं जीवाणं तत्थ गयाणं तु लोहियं हाजा । पीलिजंते धणियं गलेन्ज तं अक्खरे फुसिउ ।। ४००७॥ जहा तिलेसु पीलिज्जतेस तेसु तेलं नीति तहा जइ तेसिं रुहिरं हाजा, तो पोत्थगबंधणकाले तेसिं जीवाणं सुट्ट पीलिज्जंताणं अक्खरे फुसि हिरं गलेज इत्यर्थ: ।।
दुप्पडिलेहियदृसं अद्धाणाई विवित्त गेण्हंति ।
घेप्पइ पोत्थगपणगं कालिगनिजत्तिकोसट्टा ॥ (४०२०) मेहाउगहणधारणाइपरिहाणि जाणित्ता कालियसुयट्टा कालियसुयनित्तिनिमित्त वा पात्थगपणगं घेप्पड़, कासा त्ति समुदाय इत्यर्थः ।
साहूणं दाहामि त्ति मलिणं धावा विहि अजाणतो धाउमाइसु रत्तं का दलाइ रयगसजियं निप्पंककयं च चक्खिं अमुइमुवलितं धाउ सुई एयावत्थं कयं साहूणा पडिसिद्धं पुरःकर्मत्वादितिशेषः । (नाथा चू० ४१०७)
पुवाए भत्तपाण घेत्तूण जे उवाइणे चरिमं ।
सो आणा अणवत्थं मिच्छत्तविराहण पावे ॥४१४१ ।। उवाइणइ-अतिक्रामति । निस्संचया उ समणा संचइउ गिही उ होंति धारिता ।
संसत्त अणुवभागा दुक्खं च विगिचिउं होइ ॥ ४१५४॥ गाथाद्वयेन प्रथमपौरुष्यां गृहीतं चतुर्थ्यां न शुद्ध्यति ।
For Private And Personal Use Only