SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir नि:शेषसिद्धान्तविचार-पर्याये अट्ठारस पुरिसेसुं वीसं इत्थीसु दस नपुंसेसु । पव्वावणा अणरिहा अनला अह एत्तिया भणिया ॥३५०५ ॥ अनला:-प्रव्रज्याया अयोग्या: ।। बाले वुड्ढे नपुंसे य जड्डे कीवे य वाहिए । तेणे रायावयारी य उम्मत्ते य अदंसणे ॥ ३५०६॥ दासे दुटे य मूढे अणत्ते जुगिए इय । उवद्धए य भयए सेहे निप्फेडियाइय ॥ ३५०७ ॥ एते अष्टादश पुरुषा:प्रवाजयितुं न कल्पन्ते । एत पवाष्टादशभेदाः गुर्विणी-बालवत्साभ्यां सहिताः स्त्रीपक्षे विंशतिर्भेदाः। परं नपुंसकदारे विसेसी इत्थीणं, इत्थीनपुंसिया इत्थीवेदो वि से नपुंसगदपि वेएइ । अदसणी--अन्धः । अणत्ते-रिणवान् । जुंगिओ-जात्यादिदृषित: कुण्टमण्टो वा । उवसंपयं बद्धो ओबद्धो । भइउ-मूल्यकर्मकर: । सेहनिप्फेडिउ-अट्टवरिसाइउ माइमाईहिं अमुकलिओ। नपुंसकभेदा यथा पंडए वाइप कीवे कुंभी ईसालए इय । सउणी तक्कम्मसेवी य पक्खियापक्खिए इय ॥ ३५६१ ॥ सोगंधिए य आसत्ते वद्धिए चिप्पिए इय ।। मंतोसही उवहए इसिसत्ते देवसत्ते य ॥ ३५६२ ॥ गाथाद्वयम्। अर्थस्तु-पंडगो-नपुंसकः । वातिगी-जस्स वायवसेण लिंग उड्ढे चेव चिट्ठइ । कुंभी-जस्स वसणा सुजंति । यस्येा उत्पद्यते अभिलाषः स ईर्ष्यालुः । उक्कडवेयत्तणाओ सउणी व सउणी । तकम्मपडिसेवी-जया बीयनिसग्गो तया साणो इव जीहाए लिहइ । सुक्कपक्खे सुक्कपक्खे अईव मोहुम्भवो 'अपक्ख'त्ति कालपक्खो तत्थ अप्पो भवइ स पक्खियापक्खिओ। सुभ-सागारियस्स गंधं मण्णइ त्ति सोगंधी । आसत्तो-इत्थीसरीरे । वद्धिओ-बधितः । जस्स जायमेत्तस्स अंगुट्टपएसिणीमज्झिमाहि चमढिज्जति स चाप्पओ इत्यर्थः । For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy