________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir
३३
निशीथविचारा:
ऊणट्टे नत्थि चरणं पव्वावितो वि भस्सई चरणा । मुलावरोहिणी खलु नारभई वाणिओ चेहूं ॥ ३५३२ ॥ न्यूनेषु अष्टवर्षेषु न प्रव्रज्येत्यर्थः । मागद्दद्धविसयमासानिबद्धं अमाग | अट्टविहां वाही
जर - सास-कास- दाहो अइसार भगंदले य सूले य । तत्तो अजीरायग आसु विरेचा हि रोगविही ॥ ३६४७ ॥ उलूगच्छी-रयहरणाओ अयोमयं कीलयं कढिऊण दोवि अच्छीणि उद्धरित ढोक्केद । इति रजोहरणे लोहकीलिकाक्षराणि । पच्छाव हुंति विगला आयस्यित्तं न कप्पई तेसिं । सीसी ठावयव्या काणगमहिसो व निम्नमि ॥ ३७१० ॥ अर्थ- जइ पच्छा सामण्णभावडिओ सरीरजुंगिओ हवेज, सां अपरिवजा । जर सो आयरियगुणांवेओ तहा वि आयरिओ न कायव्यां । अब पच्छा आयरिओ विगला होज तेण सीसी ठत्रेयव्वो, अपणा अप्पमासभावी चिट्टइ । जो चायरिओ स काणगमहिसां । जहा सा अपगासे चिर, तहा गुरुवि ।
इमे गुब्विणी दोसा-उक्कांसेण द्वादश वर्षाणि गर्भत्वेन तिष्ठतीत्यर्थः । हस्तपादकर्णनासाक्षिवर्जितं बिंबं मृगावतीपुत्रवत्, वैकृतं सर्पादिवत् भवेत् ।
पुवं जाहे सत्यपरिण्णा सुत्तओं अहिया, ताहे उबट्टावणापत्तो भवइ । दसवेयालिय उपपत्तिकालओ पुण जाहे छजीवणिया अहिया । जद्दिवसं उबट्ठावि तदिवस केसिंचि अभत्तट्टां भवद्द, केसिंचि आयंबिले, केसिंचि निव्वितियं । केसिंचि न किंचि, जस्स वा जं आयरियपरंपरागयं छट्टट्टमाइयं कराविजइ । ( ३७५३ गाथा चूर्णैी) जं एगंगियं खुद्दापसमणे असमत्थं आहारे य अईइ, तं आहारेण संजुत्तं असंजुत्तं वा आहारो चैव नायव्त्रां । जहा असणे लोणं हिंगूजीrangi मंड च असणं । ( ३७९० गाथाचूणों )
For Private And Personal Use Only