________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir
३१
निशीथविचारा:
पुरिमा उ उसभसामिणो सिस्सा, चरिमा वद्धमाणसामिणो । पर्सि एस कप्पो चेव । जं वासासु पज्जोसविजंति, वासं पडउ वामा वा । मज्झिमयाणं पुण भइयं-पज्जोसविंति वा न वा । जइ दोसी अस्थि तो पज्जोसविंति इहरा नो । मंगलं च वद्धमाणसामितित्थे भवइ । जेण य मंगलं तेण सव्वजिणाणं चरियाई कहिज्जंति, समोसरणाणि य, सुहम्माइयाण थेराणं आवलिया कहिज्जति ।
"
पढमंमि समोसरणे जावश्यं पत्त-चीवरं गहियं । सव्वं वोसिरियव्वं पायच्छित्तं च वोढव्वं ॥ ३२५३ ॥ पुण्णमि निम्गयाणं साहम्मियखेत्तवजिए गहणं । संविग्गाण सकोसं इयरे गहियंमि गिद्धति ॥ ३२५८ ॥ सखित्ते परखित्ते दो मासे परिहरन्तु गिति । जं कारणं न निग्गया तंपि बहिं झोसियं जाणे ॥ ३२६० ॥ चिक्खल्ल - वास-असिवाइएस जहिं कारणेसु उ न निंति । दिते पडिसेहित्ता गेङ्खति उ दोसु पुण्णेसु ॥ ३२६१ ॥ fare व समोसरणे मासा उक्कोसगा दुवे हुंति । ओमंथगपरिहाणी य पंच पंचेग य जहण्णे ॥ ३२६६ ॥ मासकल्पे इत्यर्थः । इति वर्षादिविचारः । जइ वि य फालुगदव्वं कुंथू - पणगादि तहवि दुष्पस्सा | पञ्चकखणाणिणो वि हु राईभत्तं परिहरति ॥ ३४११ ॥ जइ वि य पिपीलिगाई दिसंति पईव - जोइउजोए । as वि खलु अणाइणं मूलवयविराहणा जेण ॥ ३४१२ ॥ उवाइयं अणोवाइयं वा जं पुण्णभद्द- माणिभद्द-सव्वाण - जक्ख महुडिमाइयाण निवेइज्जर, सो दुविहो- निस्समनिस्साकडो य । इति बलिः ।
For Private And Personal Use Only