________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निःशेषसिद्धान्तविचार-पर्याये श्रुतत्वाच्च जघन्यतो न सम्भवति, बाहुल्याश्रय चेदं धृतप्रमाण । तेन न माषतुषादिना व्यभिचार इति । भगवत्या: सूत्र' (७५७) व्याख्या च ।।
। इति भगवती-विचार: । __"तं सेयं खलु मम पोसहसालाए पोसहियस्स बंभयारिस्स उम्मुक्कमणिसुवण्णस्स ववगयमालावन्नावलेवणस्स निक्खित्तसत्थमुसलस्स एगस्स अबीइयस्स दभसंथायगयस्स" इति ज्ञातधर्मकथायाम् (सू० १६) अभयकुमारवक्तव्यतायाम् । सीयं दुरूढस्स समाणस्स इमे अट्ठमंगलया पुरआ अहाणुपुवीए संपत्थिया । तं जहा-'सोस्थिय १ सिरिवच्छ २ नंदियावत्त ३ वद्धमाणग पुरुषारूढः पुरुष इत्यन्ये । इति ज्ञातधर्मकथायां सू०२४) मेघकुमारस्य । "जाव नंदीसरवरे दीवे महिमा' इति (सू०६६) जन्मकल्याणं कृत्वा नन्दीश्वरे महिमानं कुर्वते इत्यर्थः । मल्लिवक्तव्यतायाम् । 'मल्लिस्स अरहओ निक्खमणमहिमं करिति करित्ता जेणेव नंदीसरे० अट्टाहियं करंति करेत्ता पडिगया । (सू० ७७) ।
सुद्धपावेसाई मंगलाई वत्थाई पवरपरिहिया मजणधराओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेष जिणघरे तेणेव उवागच्छइ, उवागच्छित्ता जिणधरं अणुविसइ, अणुविसाता जिणपडिमाणं आलोए पणामं करेइ करेत्ता लोमहत्थयं परामुसा एवं जहा सूरियाभो जिणपडिमाओ अश्वेइ तहेव भाणियब्वं, जाव धूवं डहइ डहित्ता वाम जाणुं अंचेइ, दाहिणं जाणुं धरणितलंसि निहट्ट तिक्खुत्तो मुद्धाण धरणीतलंसि नमेइ, नमेत्ता ईसि पच्चुन्नमा, पच्चुन्नमित्ता करयल जाव कट्ट एवं वयासी-नमोत्थु णं अरहताणं भगवंताणं जाव संपत्ताणं वंदा नमंसह वंदित्ता नमंसित्ता जिणघराओ पडिनिक्खमित्ता जेणेव
For Private And Personal Use Only