________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
भगवतीविचारा: तस्स संखस्स अयमेयारूवे अभत्थिए जाव समुप्पजित्था० सेयं खलु मे पोसहसालाए पोसहियस्स बंभयारिस्स उम्मुक्कामणिसुवण्णस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसलस्स एगस्स अबिइयस्स दभसंथारोवगयस्स पक्खियं पोससह पडिजागरमाणस्स विहरित्तए । पक्षे-अर्द्धमासे भवं पाक्षिकम् । इति द्वादशशते भगवत्यां (२० ४३८)। अस्मिन्नेव शते-पोसहसालं पमजइ पोसहसालं पमजइत्ता उच्चारपासवणभूमि पडिलेहेइ शकश्रावक इति शेषः ।
तए णं सा उप्पला समणोवासिया पोक्खलिं समणोवासयं एजमाणं पासइ. पासइत्ता हट्टतुट्ठा आसणाओ अन्भुट्टेइ, सत्तट्टपयाई अणुगच्छइ, सत्तटुपयाई अणुगच्छित्ता पोक्क्खलि समणोवासगं वंदइ नमसइ घंदित्ता नमंसित्ता आसणेण उवनिमतेइ, आसणेण उवनिमंतेत्ता एवं वयासी-संदिसंतु देवाणुप्पिया ! किमागमणप्पयाअण? इत्यादि । तथा तए ण से पोक्खली जेणेव पोसहसाला जेणेव संखे समणांवासए तेणेव उवागच्छइ, उवागच्छित्ता गमणागमणाए पडिक्कमइ, गमणागमणाए पडिक्कमित्ता संखं समणोवासगं वंदर नमंसइ'इत्याद्यपि द्वादशशते भगवत्यां (सू० ४३८) गमणागमणाए पडिक्कमइत्ति ईपिथिको प्रतिकामतीत्यर्थः ।
बउसे णं पुच्छा गो० ! जहन्नेणं अट्ठपवयणमायाओ उक्कोसेणं दस पुवाई अहिज्जेज्जा । वृत्तिर्यथा-अष्टप्रवचनमातृपालनरूपत्वा
चारित्रस्य, सद्वतोऽष्टप्रवचनमातृपरिज्ञानेनाऽवश्यंभाव्यं, ज्ञानपूर्वकत्वाच्चारित्रस्य, तत्परिज्ञानं च श्रुताद् । अत अष्टप्रवचनमात्रप्रतिपादनपरं श्रुतं बकुशस्य जघन्यतोऽपि भवतीति । तच्च अट्टण्ह पवयणमाईण' इत्यस्य यद् विवरणसूत्र तत्सम्भाव्यते । यत्पुनरुत्तराध्ययनेषु प्रवचनमातृनामकमध्ययन तद् गुरुत्वात् विशिष्टतर
For Private And Personal Use Only