________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir
निःशेषसिद्धान्तविचार- पर्याये
सीसिणीत्ताए दलयइ । तए णं सा अजचंदणा अज्जा देवाणदं माहणि सयमेव पव्वावे मुंडावेइ सयमेव सेहावर ' ( सू० ३८२ ) भगवत्यां पुन: विशेषाधानार्थम् ।
'पव्वावणा' ग्रहणम्
तथा
तर ण जमाली खत्तियकुमारे पुप्फतंबोलाउडमा इयं पाणहाओ य विसज्जे, पाणहाओ विसजित्ता एगसाडियं उत्तरासंगं करे. उत्तरासंग करेत्ता आयंते चोक्खे परमसूइभूए अंजलिमउलियहत्थे जेणेव समणे भयवं महावीरे तेणेव उषागच्छद्द उवागच्छित्ता समण भयवमित्यादि । ' आयंते ' त्ति शौचार्थकृतजलस्पर्श: । 'चाक्खे' त्ति आचमनादपनीताशुचिद्रव्यः । भगवत्यां (सू० ३८४) 'पभट्टउत्तरिजा' प्रभ्रष्टं व्याकुलत्वादुत्तरीयं वसनविशेषो यस्याः सा जमालिमातेत्यर्थ' इत्यनेन उत्तरिजशब्देन उत्तरीयम् - उत्तरासङ्गवस्त्रमुक्तम् (सू० ३८४ ) । पभू णं भंते ! चमरे असुरिंदे चमरचंचाए रायहाणी सुहम्माद सभाप चमरंसि सीहासण सि तुडिपण सद्धितुटितं वर्ग:, दिव्वाई भोगभोगाई भुंजमाणे विहरित ? नो इण्डे समट्ठे । से केणट्टेण भंते १ मो पभू जाव विहरित्तर ? अक्षां चमरस्स णं चमरचचाए रायहाणीए सभाष सुहम्माप माणवQ चेयखेभे वइरामपसु गोलवट्टसमुग्गपेसु बहूओ जिणसकहाओजिनसक्थीनि सन्निक्खित्ताओं चिट्ठेति, जाओ णं चमरस्स ३ अनसिं च बहूणं असुरकुमाराण देवाण य देवीण य अच्चणिजाओ चन्दनादिना बंदणिजाओ स्तुतिभिः नमसिणिज्जाओ प्रणामत: . प्रयणिज्जाओ पुष्पैः सकारणिजाओ वस्त्रादिभिः सम्माणणिजाओ प्रतिपत्तिविशेषैः, कलाण मंगलं देवयं घेइयं पजवासणिज्जाओं भवंति से तेणद्वेण अजो ! एवं बुच्चद्द-नो पभू चमरे जाव विहरितप इति भगवत्यां दशमशतपञ्चमोदेशके आशातनापरिहार उक्तः ।
"
For Private And Personal Use Only
इत्यष्टशविचारः । अनवगतावगम
"