________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
पावण-पावनं । इति जीतकल्पपर्यायाः समाप्ताः ।
पाक्षिकवृत्तौ- पक्खसंधी-अमावास्या । तो कह निज्जुत्तीप णुमइ' इति । आवश्यकनियुक्तिः । 'उत्सन्नवधादिलिङ्गगम्य' मिति । उत्सन्न-बाहुल्यतः । अत्र वृद्धसम्प्रदायः-हत्थुत्थरणं-खरडं १ कोयवओ-बूरठिया २ पावारो-सलोमपडओ ३ नवओ-जीणं ४ दढगालिधोयपात्ती सदसवत्थं ति भणियं होइ । रालग-कंगू।
संवत् १२१२ आषाढ वदि १२ गुरौ लिखितेयं सिद्धान्तोद्धारपुस्तिका । ग्रंथान १६७० द्वितीयखण्डः ।
प्रशस्ति:। शिष्याम्भोजवनप्रबोधनरवेः श्रीधर्मघोषप्रभोः वक्त्राम्भोजविनिर्गता कतिपया: सिद्धान्तसत्का अमी। पर्याया गणिचन्द्रकीर्तिकृतिना सञ्चिन्त्य सम्पिण्डिताः स्वस्य श्रीविमलाख्यसूरिंगणभृच्छिष्येण चिन्ताकृते ॥१॥ अस्ति श्रीमदखर्वपर्वततिभिः सर्वोदयः मातले छायाछन्नदिगन्तरः परिलसद्भव्यावलीसकुलः । सेवाकारिनृणां नवीनफलदोऽप्यश्रान्तसान्द्रद्युतिनिश्छिद्रः सरलत्वकेतुनिकरः प्राग्वाटवंशः सताम् ॥२॥ मौक्तिकहारसङ्काशः समा....व नीहिलः । श्रावकगुणसंयोगान्नराणां हृदये स्थितः ॥३॥ समजनि धनदेवः श्रावकस्तस्य सूनुः प्रथितगुणसमुद्रोऽमन्दवाणीविलासः । गगनवलयरङ्गत्कीर्तिचन्द्रोदयेऽस्मिन् लगति न च कलङ्कः रञ्जनं यस्य सत्के ॥ ४ ॥
For Private And Personal Use Only