________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
७२
तस्य च भार्येन्दु........मती........पुत्र: गुणरत्नैकरोहणाचल: धर्मचटनद्रुममलयकीर्ति-सुधाधवलितसमस्तविश्ववलयो यशोदेवश्रेष्ठीतस्य च 'आम्बीति नाम्ना जनवत्सलाऽभूद्, भार्या यशोदेवगृहाधिपस्य । यस्याः सतीनां गुणवर्णनाया माद्यैव रेखा क्रियते मुनीन्द्रः ॥ तयोश्च पुत्रा उद्धरण आम्बीगवीरदेवाख्या वभूवुः । सोलीलोलीसोखीनामानश्च पुत्रिकाः सञ्जझिरे । अन्यदा च सिद्धान्तलेखनबद्धादरेण जिनशासनान्वरजितचित्तेन यशोदेवश्रावकेण सिद्धान्तविचारपर्यायपुस्तिका लेखयामास ।
पूज्यश्रीविमलाख्यसूरिंगणभृच्छिष्यस्य चारित्रिणों योग्याऽसौ गणिचन्द्रकीर्तिविदुषो विद्वज्जनानन्दनी । शास्त्रार्थस्मृतिहेतवे परिलसज्ज्ञानप्रपा पुस्तिका भक्तिप्राश्चितयत्युपासकयशोदेवेन निर्मापिता ॥ १४॥ यावञ्चन्द्ररवीनभस्तलजुषौ यावच्च देवाचलो यावत्सप्तसमुद्रमुद्रितमही यावन्नभोमण्डलम् । यावत्स्वर्गविमानसन्ततिरियं यावच्च दिग्दन्तिनस्तावत् पुस्तकमेतदस्तु सुधियां व्याख्यायमानं मुदे ॥१॥
इति प्रशस्तिः समाप्ता ।
For Private And Personal Use Only