________________
Shri Mahavir Jain Aradhana Kendra
७०
www.kobatirth.org
1
Acharya Shri Kailassagarsuri Gynam Mandir
निःशेषसिद्धान्तविचार- पर्याये
·
'तिरियाय तेरसघरए काउं हेट्ठा हुत्तो जाव नव घराई पुन्नाई ' इति । तिरश्चीनाः त्रयोदशगृहकात्मका ओलीरूपेण नव श्रेणयो लिख्यन्ते । 'एएसि नवण्हं जाईं दाहिणेण अन्ते द्वियाणि दोन घाई' इति । त्रयोदशगृहकात्मक नवमश्रेणेरधः एकादशगृहात्मका श्रेणी, ततो नवगृहात्मका अधस्तात् श्रेणी, एवं गृहद्वयं गृहद्वयं पुंवद्भिः विद्वदभि: श्रेणी लिखितव्या यावत् एकगृहात्मका श्रेणी स्वहस्तदक्षिणभागापेक्षया दक्षिणं गृहद्वयं गृहद्वयं उत्सार्यते इत्यर्थः । स्थापना चेयं पत्रान्तरे लिखिता विद्यते । जं पयं जहिं अवराहे ठाविय तहिं चेव अवराहे ताप पंतीए पुरिसावेकखाथ सव्वे पछितपया चारेयव्वा' इति । यत्पदं प्रायश्चित्तलक्षणं यत्रापराधे निरपेक्षादौ तस्मिन्नैव अपराधे तत्र तस्यां पक्तों पुरुषापेक्षया सर्वप्रामवित्तपदानि चारयितव्यानि । यथा निरपेक्षपदे सर्वाणि प्रथमपदप्रायश्चित्तानि यज्यन्ते इत्यर्थः । ' विरse पुरिसविभागेण पणगाई छम्मासावसाणे निव्विइयाई अट्टमभन्त्ततं पुण्वभणियमेव ' इति सर्वप्रायश्चित्तानां पणगं आदौ छम्मासा अवसाणे । ततः सर्वत्र पणगादौ छम्मासान्ते निर्विकृतिकाद्यम् अष्टमभक्तान्तं दीयते इत्यर्थः । 'अत्थादाणोनेमित्ति उसन्नायरियरुचगपरिभगवणिय पेसणरुवगस उणी' इति । अवसन्नाचार्यो नैमित्तिकः तस्य रुचगो - भागिनेयः भग्नव्रतः वणिजां समीपे प्रेषणं व्यवहरकेण उक्तं किं रूपकान् शकुनिका हगति ? इत्येक: । ' बिइओ भंडोलगन उलगं ' इति । द्वितीयेन द्रम्म-नउलकः दत्तः । ' एगो घयगुलमंतो अन्नो वसतणकट्ठा बाहिं ' इति । एकेन सूरिभणितेन घृतगुडादिकम् अन्तः- मध्ये ग्रामस्थ क्षिप्तम् । अन्येतृणकाष्ठ बहिः क्षिप्तानि ग्रामदाहे उपकृतानि, अन्तस्तु घृतादीनि दग्धानि । 'अंतो उ सउणिनिमित्तं ' इति । अन्तर्दग्धे गुडादौ पश्चात् सूरिणा उक्तं किं निमित्तं शकुनिका व्युत्सृजति | .. पुव्वीभिलासि उवरि सुत्तो 'वावर' इति । व्यापार करोति इत्यर्थः । अन्नोन्नाहिठाण सेवणन्ति भणियं होइ इति पुतसेवा इत्यर्थः ।
*****...
1
For Private And Personal Use Only