________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
जीतकल्पपर्यायाः कुक्कसकुक्कसी उकंठचिचाई' इति । कुक्कसकुक्कसी सूक्ष्मकणिका इत्यर्थः । 'पिहिए चउभंगा' इति गुरुगुरुणा गुरुलघुना लघुगुरुणा लघुलघुना इति चतुर्भङ्गी इत्यर्थः । 'अचित्ते अचित्त साहरिए' इति दोषसम्भवात् । 'अह गुरुसाहरिए' इति गुरुगुरुणि संहियते इत्यर्थ: । 'उद्देसिय चरमतिए' इत्यादि गाथा १ 'सोलस उग्गमदासा' इत्यादि गाथा २ 'अइरै अणंत' इत्यादि गाथा ३ एतस्मिन् गाथात्रये सोलस उग्गमदोसा इति संग्रहगाथा ज्ञेया । अन्यत्त गाथायुगलं 'एयाओ दुवि गाहाओ' इत्यनेन सूचितम् । 'अइरं' ति अनन्तरम् इत्यर्थः । करणपूईउपकरणपूति: । ‘पमेय' त्ति पामिचं 'संथवतिग' त्ति संस्तवत्रिक 'संनाहपट्टो' उपकरणस्योपरि हृदये बध्यते। विचए पडिए-विच्युतं पतितम एकार्थो । 'उगमेउं न निवेपइ' उत्पाद्य वस्त्रादिकं न गुरूणां निवेदयति । 'सयोवहि वा अदिन्नं परिभुजई' अदत्त गुरुभिरित्यर्थः । 'पुरि मत्तए वा चरिमाए' इति । पुरि-पौरुष्यां, मत्तए-मात्रके, चरिमाए-चतुर्थपौरुष्यां । पणगं लहुगं-अढाइजा दिणा । गुरुगं-पञ्च दिनानि । दसगं लहुगं-अद्धसत्तमदिणा । गुरुगं दशैव । पन्नरसगं लहुगं-सड्ढबारस दिणा । गुरुगं पञ्चदशैव । वीसगं लहुगं-सङ्घसत्तरस । गुरुगं विंशतिरेव । पंचवीसं लहुगं-सड्ढबावीस । गुरुगं पञ्चविंशतिः । लहुमासो सडूढसत्तवीस । गुरुमासो त्रिंशदेव । एतानि दिनानि शेयान परमार्थ तु प्रायश्चित्तस्य पवमादे: चिरन्तना जानन्ति । सो य इमो अहागल्याइ तृतीयभेदोऽपि आदो कृतः । 'लहुससुद्धा वा' इत्यत्र शुद्ध पवन किश्चिद्दीयते 'लहुमास भिन्नमासो वीसलहु पक्खुकोसमज्झिमजहन्ना' यथासङ्ख्येन तपी ज्ञेयम् । 'पन्नरस दसमं पणगं लहुसुक्कोसाइ तिविहेसो' इति । लहुसपक्षे उत्कृष्टमध्यमजघन्यतया पञ्चदशदशमपञ्चका नियोज्यन्ते । 'असहुस्सेगेमहासणया' असहस्य एकैकहासः क्रियते । ठाणकमेण-स्थानाङ्गप्रोक्तक्रमेण । 'अट्ठमभत्तं अंतो निन्धीयमाई' इति । यन्त्रकोक्तेषु प्रायचित्तषु सर्वेषु निर्विकृतिकाद्यं अष्टमभक्तान्तं तपो दीयते इत्यर्थः ।
BER
.
.
.....
For Private And Personal Use Only