________________
Shri Mahavir Jain Aradhana Kendra
૬૮
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निःशेषसिद्धान्तविचार - पर्याये
चियं भणितं । 'छभागंगुलपणगे' इत्यादौ मासस्य अङ्गुलेति नाम, ततश्च दिनपञ्चके अपनीते अङ्गुलावान्तरनामकस्य मासस्य मध्यात् पड्भागाङ्गुलं छेदो भण्यते । यतः मासः प्रविभागः क्रियते पञ्चकेन पञ्चकेन दिनानां ततः मासमध्ये पञ्चकषट्कं भवति इत्यनेन 'छब्भागंगुलपणगे' इति व्याख्यातं । 'दसराप तिभाग' इति । दशरात्रे छेदे त्रिभागों मासस्यापनीयते इत्यर्थः । ' अद्ध पन्नरसे' इति । अर्धछेदे पञ्चदश दिनानि अपनीयन्ते । 'श्रीसाए तिभागूण' ति । विंशतितम छेदे त्रिभागो दिनदशकलक्षणोऽपनीयते इत्यर्थ: । 'छभागूणं तु पशुवीसे' पञ्चविशतितमे छेदे पष्ठ भागः पञ्चदिनलक्षणोऽपनीयते इति गाथार्थ: । ' मासचउमासछके' इत्यादी मासछेदः चतुर्मासछेदः पट्छेदः एषां नामानि यथासङ्ख्यं अलं मास नाम, चतुर्मासस्य चउरो इति नाम, छकस्य छक्केति नाम, एते सर्वेऽपि छेदपर्याया इत्यर्थः । 'आउत्तनमांकारा' इति । नमस्कारोपयुक्तैर्भाव्यं न किमपि प्रायश्चितमित्यर्थः । 'अब सेसाऽसूयायांगस्स' अनिष्ठितश्रुतानुयांगस्य । 'पलिउंचियमपलिउंचियं वा' इति आवश्यं अनावर्त्य वा इत्यर्थः । 'दस्तुमिलकबु बहियमालवाइ- सकासाओ' इति । दस्युकलेच्छमानुषापहारकमालवा: चौरविशेषाः, मालवास्तु मालवकदेशपलि वासिचोरा: । 'विहारी-सज्झायनिमित्तं जं अन्नन्थ गमणं' स्थण्डि arat | 'घडगोलंकयवारगाइट्रियस्स' इति । घटउलकवारकस्थितस्य | पगलाण' ति । निश्चिय० १ ० १ एगा० १ आयं० १ अभ० १ द्विकल्याणादों तु नि० २ ० २ ० २ ० २ अ० २ इत्यादिक्रमेण ज्ञेयं । सुकसंनिहिए- शुष्कभक्तसन्निधौ । 'हतं पदमभंगी सेसा तिनिभंगा इति । दिवा गहिये दिवा भुक्तं इत्यादयश्चत्वारः । 'पिठ
For Private And Personal Use Only