________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
जीतकल्प-पर्यायाः
हमेयं सपरख--परपक्खमाई वा ।।१॥ योग्यं-नवम्, अतीतं-पुराणं, मूलं-स्तम्भादिकं । उत्तरं-वंशादिकं । सपक्षद्रव्यं जिनसत्कं, परपक्षद्रव्यं-तीर्थान्तरीयाणाम् इति गाथार्थ: । कलिका हस्तिटगकः।
जीतकल्पपर्याया: यथा-आद्य त्रिपु स्कन्दक छन्दः । 'जस्स मुहनिज्झरामयमयवसगंधाहिवासिया इव भमरा' इति । यन्मुखनिर्झरामृतमयवशगन्धाधिवासिता: साधवी भ्रमरा इव इत्यर्थः । 'विसेसाविसेसियावस्सयंमि' ति विशेषावश्यके । 'अप्पत्तापत्तब्वत्ततितिणिय' त्ति । अपात्र-अप्राप्त-अव्यक्त-तिन्तिणिकादीनामित्यर्थः । तहिं वा अहिगरणभूए इति । पथुच्चंति जीवादओ पयत्था इतिशेषः । 'पढमं ठाणं दप्पो, दप्पो चिय तस्स वी भवे पढम' ति । दर्पः प्रथम स्थानं, तस्यापि प्रथमभेदो दर्प एव, तत: प्रथमे दर्पपदे व्रतषट्क-कायषट्क -अकल्पादिपटकसञ्चारणेन अष्टादश गाथा: । अकल्पनिरालम्बादिपदेष्वपि प्रत्येकम् अष्टादश गाथा ज्ञेया इत्यर्थः । कल्पिकाया: दर्शनशानादीनि चतुर्विशतिः पदानि, तेषु प्रत्येकं व्रतषट्ककायषट्क-अकल्पादिषट्क सञ्चारणात् दर्शने अष्टादश गाथा: । एवं ज्ञाने अष्टादश गाथा: ततः सर्वेऽपि अष्टादशका: चतुर्विशतिसङ्ख्या : भवन्ति । 'अणुमजिय तं सुओवएसेण' त्ति । विचिन्त्य । 'नक्खत्ते भे पीला' इति । नक्षत्रे श्रवणहस्तलक्षणे श्रुतं हस्तकृतं वा किश्चित् स्यादित्यर्थः । 'सुक्के मासे' लघुमासे । 'एवं तायुग्घाए' इति लघूनि, अनुदाते तु गुरूणि । 'छिदित्तु तयं भाणं' इत्यादौ तत् स्थानं सछिद्य इत्यनेन छेदः प्रतिपादितः, गच्छंतु तवस्स साहुणो मूलं' इत्यनेन मूलं भणितम् 'अव्वावडा व गच्छे' अव्यावृता: गच्छे सन्तु इत्यनेन अनवस्थाप्यम् 'अब्बीया धावि विहरंतु अद्वितीया विहरन्तु इत्यनेन पारं
For Private And Personal Use Only